Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ श्रीमाणिक्यसूरिविरचिता सैन्यमावास्यता पथात्, ततो व्याधुव्य वेगतः । अष्टोत्तरशतं योधा मत्पाः ते तु साऽऽयुधाः ॥५६॥ ते राजभिस्तथा चक्रे, नून वक्रेतराऽऽशयैः ।। सप्तमेऽस्यभवत् साक्षाद्, गर्दभिल्लस्प गर्दभी ॥५७॥ यदा विकाशयामास, मुखं शम्दाय सा तदा । तैः शब्दवेषिभिर्वाणैस्तूणीर इव पूरितम् ॥५६॥ विद्या विधाय विष्मत्रे, व्योममण्डलमुथयो ।। जीवग्राहं गृहीत्वा ते, योधाः सूरेस्तमार्पयन् ॥५९॥ सोऽमाणि सूरिणा, साध्वीशीलरत्नमलिम्लुच ।। संघावमानदानाऽऽख्यक्षस्यैव मुमोद्गमः ॥६०॥ कुलागार! दुराचार !, निर्विचार ! विकारवान् । . भ्रमन्नपारसंसारे, परत्र फलमाप्स्यसि ॥६॥ पापीयानित्यवध्योऽयं, मुनिस्तं निरवासयत् । स्थितिज्ञः स्थापयामास, मूलस्थानेऽथ शाखिनम् ॥२॥ शेखशाखिक्षितीशेभ्यो, भूमिखण्डान्यखण्डस्क । आलोचनां सरस्वस्या ददावानन्दमेदुरः ॥६३॥ शककूलाद् यदायाताः, शकास्ते मथितास्ततः । जित्वा तान् विक्रमार्कोऽत्राभूत् पुनः शकभूपतिः ॥६॥ प्रसङ्गादिदमाख्यातं, वत्सरज्ञानहेतवे । . कथ्यते मूलसंबन्धः, सत्यसंघमहात्मनः ॥६५॥ खड्धारोपमं धीरो, दान्तः शान्तस्तपोनिधिः । चित्रं चरति चारित्रं, वृत्तं वा वेत्ति का सताम् ॥६६॥ इतश्च भृगुकच्छेस्तो(शौ), भागिनेयौ महामुनेः । बलमित्र-भानुमित्रा(नौ), पृथ्वीनायौ सहोदरौ ॥६७॥ तयोर्भग्नी च भानुश्रीबलभानुस्तदङ्गजः । अन्यदा तद्गुरोर्वृत्तं, भृगुकच्छाधिपोऽशृणोत् ॥६॥ अकुण्ठोत्कण्ठितस्वान्तवलमित्रनृपान्पया(पो ययौ) । उज्जयिन्यां प्रयातेन, मतिसागरमन्त्रिणा ॥६९॥ शाखिनं समनुज्ञाप्य, परमादरपूर्वकम् । भृगुकच्छमगात् साई, सूरि (मोरियुगाऽऽळयः ॥७०॥ [युग्मए] बलभानु:) गुरोः पार्थे, साग्रहो ब्रतमाहीद । तदा जनः समस्तोऽपि, जिनधर्मरतोऽजनि ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237