Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८.
श्रीमाणिक्यसूरिविरचिता
हाहारवं तमाकर्ण्य, ज्ञातोदन्तो मुनीश्वरः । नरेश्वरमुपागम्य, सम्यग् वाक्यमदोऽवदत् ॥२३॥ आकाशं स्फुटितं चेत् स्यानरेन्द्र ! किमु सीन्यते ।
त्यं कुतो यदि भवेच्चन्द्रादङ्गारवर्षणम् ॥२४॥ मलो वा यदि माणिक्ये निर्मलत्वं तदा कुतः । रक्षा कुतोऽस्ति कौष्माण्डिफलानि वृत्तिरेव चेत् ॥२५॥ तपोवनानि राजेन्द्ररक्षितानि भवन्ति यत् । तत् त्वमेव कथं देव !, कुरुषे वर्मगहितम् ॥२६॥ एवमुक्तस्तु नामुञ्चद्, यावचञ्चललोचनाम् । गर्दभिल्लोऽपि तल्लुब्धो, ल(लुब्धको हरिणीमिव ॥२७॥ सूरिभिः महितः संघस्तावत् तद्बोधहेतवे । तेन कामैकदासेन, न सोऽपि गणितस्ततः ॥२८॥ श्रीमत्संघं जिनान्यं, परिज्ञायावमानितम् । निर्ममे निर्ममोऽप्येष, प्रतिज्ञामिति दुस्तराम् ॥२९॥ गर्दभिल्लं कुराजेन्द्रगजेन्द्र इव गर्दभम् । राज्यानोन्मूलयाम्येनं, चेन्नाई कालकस्तदा ॥३०॥ भूयन्तां लोकपाला दिगधिपतियुता ग्रामयक्षादयश्च,
सामन्ता मन्त्रिणोऽमी घटसुभटभटाः श्रेष्ठिनः सार्थवाहाः । लाजुलेनेव वेण्या कपिमिव कुनृपं राज्यतो गर्दभिल्लं,
धृत्वा नोत्पाटयेऽहं स्फुटमिह न तदा कालकाचार्य एषः ॥३१॥ गच्छं विहाय स्वच्छन्द, भ्रमन्तं विकलाकृतिम् । तं वीक्ष्य सचिवा राज्ञः, पुरः प्रोचुरिदं वचः ॥३२॥ निजां खञ्जय मा कीर्ति, स्वकुलं मा कलङ्कय । मा सेवस्वासतां मार्ग, मुश्च मुश्च तपश्चि(स्वि)नीम् ॥३३॥ नृपो मेने न तद्वाक्यं, हस्तीवाङ्कुशमुन्मु(न्म)दः । मर्यादा लसयन्नब्धिरथवा केन वार्यते ? ॥३४॥ कुतोऽपि ज्ञातवृत्तान्तो, नगरीतो विनिर्गतः । क्रमालक्ष्मीलतामूलं, शककूलं मुनिर्गतः ॥३५॥ तत्र सामान्यराजानः, शाखिनः शतशाखिनः । तेषां शाखानुशाखीव, चक्रवर्ती प्रकीर्त्यते ॥३६॥ एकस्य सविवेकस्य, समीपे शाखिनः स्थिता[३] । गुरवः सोऽपि तैर्मन्त्रतन्त्रैरावर्जितो नृपः ॥३७॥ शाखानुशाखिनो दूतस्तस्यान्येधुर्महीभुजः । क्षुरिकां दौकयामास, यमजिहामिवापराम् ॥३८॥
For Private And Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237