Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
श्रीहेमचन्द्रसूरिविरचिता रक्खति कम्मबंध, परस्स सकं बुहा विना सके। एसो य निवो भविपन्चयाइ आलिंगिओ नृणं ॥१०॥ ता साहेमि जहत्यं ति, चिंतिउं भणइ नरवर मुणेस ।
पमुघायकारणेणं, जण्णाण फलं महानरया ॥१९॥ यतः प्रोकं व्यासेन--
"बानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि । स्नात्वाऽतिविमले तीर्थे, पापपकापहारिणि ॥२०॥ ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तमम् ॥२१॥ कषायपशुभिर्दुष्टैधर्मकामार्थनाशनः । शममन्त्रहुतैर्यज्ञ, विधेहि विहितं बुधैः ॥२२॥ छिन्धि तृष्णाळतागुल्मं, भिन्दि संसारपञ्जरम् । सदानन्दमुखं नित्यं, ततो प्रण परं पदम् ॥२३॥ माणिघातात् तु यो धर्ममीहते मूत्मानसः ।
स वाग्छति सुधाष्टि, कृष्णाहिमुखकोटरा " ॥२४॥ इत्यादि।
अह कुविओ सो राया, भणइ नरयम्मि मन गंतव्वे । को पञ्चओ ति साहसु, भो पब्वइयग विचितेउं ॥२५॥ तो भणियं सूरीहि, तुममेत्थि वि तत्ततिल्लकुंभीए । • नरवर ससमदियहे, मुणएहि समं खिविजहसि ॥२६॥
को पचओ इहं पि हु, तो मणियं सूरिणा तुह मुहम्मि । पदम चिय तस्य दिणे, असुईकत्तो चिए विसिहिई ॥२७॥ तो भणइ निवो कुविभो, मरिहसि तं दुट्ट ! कस्स हत्येण । आह मुणी न कस्सइ, सुइरं तु वयं चरिस्सामि ॥२८॥ रुंधाविऊण मूरिं, सव्वत्तो नियनरेहिं तो राया । अइकोवमुन्वहंतो, गिहं गओ तेण वि समग्गा ॥२९॥ सामंता नियदुहृत्तणेण, उठवेश्या अईवदढं । मंतेऊणं तं चिय, वं आणति जियस ॥३०॥ एत्तो य दत्तराया, कोवचरिज चि सत्तमदिणम्मि ।' अट्ठमयं मन्नतो, नीहरइ गिहाउ तुरयगो ॥३॥ सम्वेहिं वि सामंतेहि, परिगो जाव पेक्दम्मि । वचइ मुणिवहणत्यं, कुविभो वा घोउपखुरेण ॥३२॥ अमुई उक्खित्ता निवनुहम्मि पडिया पहम्मि सहस ति । नणं दिणाण मुल्लो, संभंतो चिंतिडे निवई ॥३३॥
For Private And Personal Use Only

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237