Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ श्रीहेमचन्द्राचार्यविरचिता २-एकदा उद्यानवने श्रीगुणाकरसूरिसमीपे कुमारेण व्रतं जनहे सरस्वतीस्वना सह । ३-उज्जययिन्यां गर्दभिल्लराजा। ४-शककूलदेशे साहाणुसाहिभृत्यशाखिनः ९६ सुराष्ट्रायां प्राप्ताः । तत्र सुवर्णसिद्धियोगाद मालवकं प्राप्य गर्दभिल्लो जितः । ५-भृगुकच्छे सूरिभागिनेयौ द्वौ बलमित्रभानुमित्रौ नृप-युवराजजातौ । भानुश्रीनाम्नी राजभगिनी, तत्पुत्रो बलभानुः स च सूरिणा दीक्षिता(त:) ॥ श्रीरस्तु ६-नृपमन्त्री-मतिसागरः स च मिथ्यात्वी । प्रतिष्ठानपुरे सातवाहनो राजा तत्सानिध्यतः पर्युषणापर्वाभवत् चतुर्थ्याम् । ७-कनकदेशे रत्नाकरसूरिशिष्यसागरचन्द्रसूरि । ८-प्रतिष्ठानपुरे श्रीकालकाचार्यसमीपे इन्द्रसमागमः। ९-इहलोक-परलोके नित्यानित्यलक्षप्रमाणद्वयशुद्धं जिनमतं मन्यमानो द्वितीयप्रभावनां कृतवान् । १०-उभयकुलविशुद्धः पुमान् श्राद्धवर्गः सम्यग् मवति । ११-" उप्पन्नए वा विगमे वा धुवे वा " इति सिद्धान्तप्ररूपणात् ज्ञानदर्शनचारित्ररत्नमेव सारं तत्प्राप्त्यर्थ तृतीयां प्रभावर्ना रचयामास सादरः श्रावकः । १२-धर्मार्थकाममोक्षसाधकाःदानशीलतपोभावनापरायणाःक्रोधमानमायालोभभञ्जनकामाःसन्तश्चतुर्थप्रभावनां कारयन्ति श्रावकाः ॥ श्रीः॥ १३-क्षायिक-क्षयोपशमिक-औपशमिक-औदयिकलक्षण-सम्यक्त्वपश्चकं पञ्चश(स)मिति-पञ्चमहावतपालक-तपोधनानाराधयितुं नराः पञ्चमी प्रभावनां कुर्वन्ति ॥ श्रीरस्तु ॥ [२५] मलधारिहेमचन्द्राचार्यविरचितापुष्पमालान्तर्गतं कालिकाचार्यकथानकम् ॥ इह सत्यवादिनो द्विधा-लोकोत्तरो लौकिकश्च । तत्राऽऽधसमर्थनार्थं तावदुदाहरणमाह मरणे वि समावडिए, अति न अन्नहा महासत्ता । जन्मफलं निवपुढा, जह काळगसूरिणो भयवं ॥१॥ अक्षरार्थः प्रकट एव । के पुनरमी भगवन्तः कालकाचार्यः, कयं च ते यज्ञफलं नृपेण सृष्टा इति कथानकेनोच्यते कण्हतणु व्व सुसिरिया, बहुनरसंतोसया मुविलया य । नयरी नामेणं तुरुमिणि ति भरहम्मि मुपसिदा ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237