Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ श्रीधर्मदासगणिविरचिता कार्यार्थिना हि खलु कारणमेषणीयं, धर्मों विधेय इति तत्वविदो वदन्ति ॥१॥ इति श्रुत्वा दत्तेन यागफलं पृष्टम् । गुरुणोक्तम्-यत्र हिंसा तत्र धर्माभावः । यदुक्तम् दमो देव-गुरूपास्तिनमध्ययनं तपः ।। सर्वमप्येतदफलं, हिंसां चेत्र परित्यजेत् ॥२॥ पुनरपि द्वितीयवारं यागफलं पृष्टम् । गुरुणोक्तम् , हिंसा दुर्गतिकारणं वर्त्तते । यदुक्तम् पङ्गु-कुष्टि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां, हिंसां संकल्पतस्त्यजेत् ॥३॥ तदा पुनः दत्तेनोक्तम्-कथमित्थमुत्तरं दत्थ ! यादृशं भवति तादृशं सत्यमेव वदत । तदा कालिकाचार्येण चिन्तितम् , यद्यप्ययं राजा यागरक्तोऽस्ति तथापि यद् भाव्यं तद् भवतु । परं मिथ्या न जल्पामि । प्राणान्तेऽपि मिथ्याभाषणं न श्रेयः । यदुक्तम् निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे वा, ___न्यायात् पथः प्रविचलन्ति पदं न धीराः ॥४॥ इति विचार्य कथितम् , भो दत्त ! निश्चयेन नरकगतिरेव यागफलम् । यदुक्तम् यूपं छित्वा एशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते लोके(स्वर्गे), नरके केन गम्यते ? ॥५॥ दत्तेनोक्तम् , कथमेतज्ञायते ! । गुरुणोक्तम्, इतः सप्तमे दिवसे घोटकखुरोच्छलिता विष्ठा तब मुखे पतिष्यति । पश्चाल्लोहकुण्डिकायां पतिष्यसि । एतदनुमानेन तवावश्यं नरकगति विनीति ज्ञेयम् । दत्तेनोक्तम्-भवतां का गतिभविष्यति ! । वयं धर्मप्रभावेन स्वर्गे गमिष्याम इति श्रुत्वा समुत्पन्नक्रोधेन दत्तेन चिन्तितं यदि सप्तदिवसमध्ये एतद्वाक्यं न मिलिष्यति तदेनमवश्यं मारयिष्यामीति स्वसेवकांस्तत्समीपे मुक्त्वा नगरमागत्य नगरवीथिकामशुचिनिष्कासनपूर्वक शोधयामास । सर्वत्रापि पुष्पाणि विकीर्णानि । स्वयमन्तःपुरे स्थितः । षट्दिनानि गतानि । अष्टमदिनभ्रान्त्या सप्तमदिने क्रोधमाधायाश्वमारुह्य गुरून् हन्तुं यावद् गच्छति, तदवसरे कश्चिद् वृद्धो मालाकारो वृद्धनीतिबाघया पीडितो रथ्यायां विष्ठां कृत्वा पुष्पैराच्छाद्य गतोऽस्ति । तदुपरि दत्तनृपाश्वचरणयोः निपतितः समुच्छलन्वस्करांशो नृपमुखे पतितः । समुत्पन्नो विश्वासः । पश्चाद् वलितो दत्तनृपः । एकान्तं ज्ञात्वा राजपुरुषैश्चिन्तितम्, जीवन्नवं दुःखदायी भविष्यतीति ज्ञात्वा लोहकोष्टिकायां क्षिप्तो बहूनि दिनानि महत्कष्टमनुभवन् , विलपन, पूत्कारं कुर्वन् , मृत्वा सप्तमनरकावनि प्राप । श्रीकालिकाचार्यास्तु चारित्राराधनेन स्वर्ग गताः । एवं साधुभिः प्राणान्तेऽपि मिथ्याभाषणं न विधेयमित्युपदेशः ॥ इति त्रिंशत्तमः संबन्धः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237