Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२२] अज्ञातसूरिविरचिता कालिकाचार्यकथा॥
॥ॐ नमः । श्रीजीरापल्लिपार्श्वनाथाय नमः ॥ श्रीवर्द्धमानपदपममराकदेवं, श्रीवर्दमानममिनम्य जिनेन्द्रदेवम् । किश्चित् कथानुभयथा. समयार्थभाना, वक्ष्याम्यहं मुगुरुकालिकसरिराजाम् ॥१॥ अत्रैव माति नगरं भरतेऽलकामं, धारादिवासमिति पुण्यजनाप्तशोभम् । श्रीवैरिसिंह इति तत्र नृपः मुरीतिः, सत्याभिधाऽस्य दयिता सुरसुन्दरीति ॥२॥ तमन्दनोऽजनि सुकालिकनामधेयः, समन्दनोज्ज्यलकलापटलैरमेयः । स क्रीडयन्नुपवनेऽन्यदिने, तुरङ्ग, द्वेषा गुणाकरमबाप गुरुं सरगम् ॥३॥ तद्देशनामृतरसं स रसामिपीय, संपृच्छय सौवपितरौ' भवतो निरीय । संसेवितो नृपतन्द्भवपञ्चवत्या, रजादुपायत चरित्ररमा विस्त्या ॥४॥ पुण्योल्लसन्नवसुवर्णकषाश्मपट्टे, संस्थापितः मुगुरुणा गुरुणाऽऽत्मपट्टे । कुर्वन् क्रमेण विविधेव विहारमाला, मूरिः समागमदिमां नगरी विशालाम् ॥५॥ तत्रैव सूरेरनुजा सरस्वती, समाययौ कर्मगतेमहासती । यान्ती बहिः स्थण्डिलमण्डलेऽन्यदा, साऽलोकि मालग्थमहीभुजा मदात् ॥६॥ हा शासनाधीश्वर ! हा सहोदर !, श्रीकालिकायेति बहुमलापिनी । श्येनैरिवोडीननवीनमल्लिका, सान्तःपुरेऽक्षेषि नृपेण पूरुषैः ॥७॥ श्रुत्वेति सौवाश्रयसैलगहराद , समेत्य सूरीश्वरकेशरी जवात् । तं मत्तमातङ्गमिवोल्लसन्मदं, नृपाधमं माह नयदुमच्छिदम् ॥८॥ शशी यदि स्याद् विषवृष्टिमादधिर्मेरा विमुञ्चेत स चेदपानिधिः । अन्यायभाजो यदि भूभुजां ब्रज़ास्तिष्ठन्ति जीवन्ति तदा कर्य प्रजाः ? ॥९॥ महासती मुश्च कलङ्कपादपं, या सिश्च भूपानयवारि निक्षिपन् । महेशलङ्केशनरेश्वरादिवन्मा मा भव त्वं भवयुग्मनाशकृत् ॥१०॥ इतीरितं सूरिवचो नियत्यागलन्नृपे छिद्रकरेऽम्बुगत्या ।। अभाणि संघस्य तदा मुखेन, संघोऽपि नाऽमानि दुराशयेन ॥११॥ अमानितं संघवचो निशम्य, सर्वाङ्गरम्यः कृतिभिः प्रयम्यः । सिदान्तसारं मनसाऽधिगम्य, चित्ते गणी चिन्तयति स्म सम्यक ॥१२॥ ये मत्यनीका अनघेऽपि सङ्के, उड्डा[न?]कोपेक्षवदूषकाश्च ।
तेषां गति यामि कुगर्दभिल्लं, राज्यच्युतं चेन्न करोमि भिल्लम् ॥१३॥ स्वीयपितरौ।
For Private And Personal Use Only

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237