Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअज्ञातसूरिविरचिता
अथान्यदाऽऽनम्य मुदा जिनेन्द्र, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पपच्छ सौधर्मपतिर्लिगोदविचारणाकर्णनसप्रमोदः ॥६१॥ विभोऽधुनाऽऽस्ते भरतेऽपि कश्चिनिगोदतत्त्वार्थविदे विपश्चित् । जिनश्वरोऽप्याह स कालिकार्यों, वेविद्यते सर्वविचारवर्यः ॥६२॥ विमस्य रूपेण समेत्य शक्रो, वेदं वदनात्मनि दम्भवक्रः । संपश्नयामास निगोंदजीवविचारमेवं गुरुरुच्चचार ॥६॥ एकैकशोऽसंख्यनिगोदभाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोदमध्ये, जीवाननन्तानिति सूरिराह ॥६४॥ विज्ञाय पृष्टायुरथामरेन्द्रः , संभाषितः स्वीकृतस्वीयरूपः । मरिं नमस्कृत्य तदालयस्य, द्वारं परावर्त्य जगाम धाम ॥६५॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योऽनशनं विधाय । घामाप संघाय चतुर्विधाय, सः कालिकः सूरिवरः शिवाय ॥६६॥ इत्थं कालिकसरिराजचरितं सम्यकथाया मया,
वृद्धाया(देभ्यो?) अवगम्य रम्यमहिमं संक्षेपतो भाषितम् । ये कल्पागमवाचने सविजया व्याख्यान्ति वर्षे प्रति, श्रीमन्तो विबुधवजे तिलकता लब्ध्वा शिवं यान्ति ते ॥७॥
(शार्दूलविक्रीडितवृत्तम् ) ॥ इति श्रीकालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य ॥छ।। श्री ॥१॥
-
For Private And Personal Use Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237