Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
६०६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात्,
तस्याः पराप्रत्यक्षत्वात् ।
(भा० ) तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत्, असति प्रमाणाभासत्वमर्थानाप्तितः ।
इति सत्यानृतव्यवस्था बुद्धिशब्दयोयुज्यते, स्वपरपक्षसाधनदूषणात्मनोस्तथा प्रतीतेः ।
(भा०) तदेवं परमार्थतः सम्बहिरर्थः, साधनदूषणप्रयोगात्,
इत्येकलक्षणो हेतुः प्रवर्तते । न चात्रैकलक्षणमसिद्धं, सत्येव बहिरर्थे परमार्थतो हेतोरुपपत्तेस्तथोपपन्नत्वस्य प्रधानलक्षणस्य सद्भावात् ।
(भा० ) अन्यथा स्वप्नेतराविशेषात्कि केन साधितं दूषितं च ? इति कुतः सन्तानान्तरमन्यद्वा ।
स्वसन्तानक्षणक्षयवेद्याद्याकारशून्यत्वं साधयेत् ? बहिरर्थस्य वास्तवस्य ग्राह्यलक्षणस्याभावे हि साधनदूषणप्रयोगस्य हेतोः सम्भवे स्वप्नजाग्रदवस्थाभाविनो तत्प्रयोगयोविशेषासिद्धिः । ततः किञ्चिज्ज्ञप्तिमात्रं केन सहोपलम्भनियमादिनानुमानेन स्वार्थेन साधितं स्यात् ? परार्थेन वा वचनात्मना परं प्रति ? किं वा स्वसंविदद्वैतं स्वतः प्रत्यक्षत एव साधितं स्यात ? तत्साधनस्य स्वप्नवन्निविषयत्वात् । किं वा बहिरर्थजातं केन, जडस्य प्रतिभासायोगात् इत्यादिना स्वार्थेन परार्थेन वा दूषणेन दूषितं स्यात् ? इति सन्तानान्तरमपि न केनचित्साधनेन साधितं
- अष्टसहस्त्रीतात्पर्यविवरणम् वीप्सापरत्वादवभासन्त इति क्रियाध्याहाराच्च पृथक्पृथगवभासन्त इत्यर्थः । प्रमाभ्रान्तौ= तासां प्रमाणां ज्ञानातिरिक्तविषयत्वेन भ्रान्तित्वे चाङ्गीक्रियमाणे, तादृशेतरौ=तथ्यातथ्यौ, बाह्यार्थौ भ्रान्तावेव स्याताम् । तथा च व्यवहारमात्रोच्छेद इति भावः । असञ्चाराद्= अविशेषेण स्वरूपसञ्चरणाभावात् ।।८६।।
परशब्दकृत्यमाह-स्वसंवित्त्यैवेति तस्य चेति उक्तस्वरूपस्य साधनस्य चेत्यर्थः । एकलक्षणः= अन्यथानुपपत्त्येकलक्षणः, तेन परेष्टत्रिलक्षणपञ्चलक्षणादिनिरासः ।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294