Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
द्वितीयो भागः [परि०१०-का. १०१]
६६३ ____ यौगपद्येऽपि सन्तानभेदाभावेऽक्षमनोऽध्यक्षयोरपि यौगपद्यमस्तु विशेषाभावात् ।
(भा०) मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानन्तरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्तौ ।
चक्षुरादिज्ञानवद् । ( भा०) व्यवधानप्रतिभासविकल्पप्रतिपत्तेरसम्भवात् ।
न च चक्षुरादिज्ञानपञ्चकात्सहभाविनः क्रमभुवां तदनन्तरजन्मनां मानसप्रत्यक्षाणां व्यवधानेन प्रतिभासभेदप्रतिपत्तिरस्ति । तेषां लघुवृत्तेः क्रमभावित्वेऽपि न व्यवधानेन प्रतिभासविकल्पानां प्रतिपत्तिरिति चेत्, तत एवं चक्षुरादिज्ञानानामपि विच्छेदोपलक्षणं मा भूत्, क्रमभावेऽपि विशेषाभावात् ।
(भा०) यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषान्तरवत् ।
जैनानामपि क्रमभावश्चक्षुरादिवेदनानामुपपन्न एव । तद्वन्मत्यादिज्ञानानामपि सोपयोगानां क्रमभावो निरुपयोगानां तु यौगपद्यमविरुद्धं ।
(भा०) विषयस्यानेकान्तात्मकत्वात् । ततः सोपयोगं (भा०) मतिज्ञानादि क्रमभावि (भा०) स्याद्वादनयलक्षितं प्रतिपत्तव्यं ।
- अष्टसहस्त्रीतात्पर्यविवरणम् अक्षमनोऽध्यक्षयोः= चक्षुरादिज्ञानमानसज्ञानयोः, विषयस्य=ग्राह्यस्य । अनेकान्तात्मकत्वादिति क्रमयुगपद्भावेनेति शेषः । स्याद्वादनयलक्षितं प्रतिपत्तव्यमिति तथा च संस्कृतपदमुपलक्षितपरमित्यर्थः । तयोः=नयस्याद्वादयोः । वस्तुतः संस्कृतपदमाहितातिशयार्थमेव । तथा च प्रतिनियतैकार्यावधारणात्मकं यन्मतिज्ञानादि तन्नयसंस्कृतं, यच्चानन्तधर्मात्मकत्वेन विषयपरिच्छेदि तत्स्याद्वादसंस्कृतं, आद्यं लौकिकं प्रमाणं, परमलौकिकं, नयस्याद्वादार्थप्रतिसन्धानजनितसंस्कारोपनयादेव तयोविषयताविशेषरूपाति

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294