Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
६१३
द्वितीयो भागः [परि०८-का. ९०-९१] बोधनिबन्धनस्यापि पौरुषस्य व्यभिचारदर्शनात् कस्यचिदुपेयाप्राप्तेरदृष्टकारणकलापसम्यगवबोधस्य तु साक्षादसकलविदामसम्भवात् तन्निबन्धनपौरुषाभावात् । प्रमाणान्तरात्तदवबोधस्य सम्भवेऽपि किमसावदृश्यः कारणकलापः कारणशक्तिविशेषः, पुण्यपापविशेषो वा ? प्रथमपक्षे तत्सम्यगवगमनिमित्तकस्यापि पौरुषस्य व्यभिचारदर्शनान्नामोघत्वसिद्धिः । द्वितीयपक्षे तु दैवसहायादेव पौरुषात् फलसिद्धिः, दैवसदवगमनिबन्धनादेव पौरुषादुपेयप्राप्तिव्यवस्थितेः । तदपरिज्ञानपूर्वकादपि कदाचित्फलोपलब्धेश्च न सम्यगवबोधनिबन्धनः पौरुषैकान्तः इत्यसौ परित्याज्य एव दैवैकान्तवत् ॥८९॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥१०॥
(भा०) दैवेतरयोः सहैकान्ताभ्युपगमे व्याघातादवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः
श्रेयसी तद्विषां प्रमाणविरुद्धाभिधायित्वात् ॥९०।। कीदृशी स्याद्वादनीतिरत्रेत्याहु:
अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥११॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
आरुह्येन्द्रं रथं द्राग् धृतशरधनुषा मातलिख्याततत्तद्वीर्योत्कर्षेण कष्टं प्रतिहरिकटके नेमिना नीयमाने । श्रस्तेऽपि हस्तन्यस्ते धनुषि घनजराजर्जरे कृष्णसैन्ये,
यद्गात्रस्नात्रनीरादजनि शुभमसौ पातु शङ्केश्वरो माम् ॥१॥ [ स्रग्धरा]
अष्टमे 'दैवपुरुषकारैकान्तनिरासः । स च ग्रन्थः सुगमप्रायः, इदं तु चिन्त्यम्अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । (शङ्का) पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेक

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294