Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा० ) तथानुमानादेरपि कथञ्चिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्त्यैव
प्रामाण्यमन्यथा
६५२
चाप्रामाण्यमित्यनेकान्तसिद्धिः ।
( भा० ) एकान्तकल्पनायां तु नान्तर्बहिस्तत्त्वसंवेदनं व्यवतिष्ठेत तथागतमते ।
(भा०) स्वयमद्वयादेर्द्वयादिप्रतिभासनाद्रूपादिस्वलक्षणानां च तथैवादर्शनाद्यथा व्यावर्ण्यन्ते ।
स्वसंवेदनस्य संविन्मात्रे प्रमाणत्वेऽपि तदद्वयक्षणिकपरमाणुरूपे विपर्ययप्रतिभासादप्रमाणत्वकल्पनायां कथमेकान्तहानिर्न स्यात् यत्प्रमाणं तत् प्रमाणमेवेति ? रूपादिदर्शनस्य च रूपादिमात्रे प्रमाणत्वेऽपि स्थूलस्थिरसाधारणाकारप्रतिभासस्य भ्रान्तत्वादप्रमाणतायां कथमेकान्तसिद्धिः ?
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुण [प्र. वा. ३.४४] इति
(भा० ) तदविशेषोपलम्भाभ्युपगमेऽपि ।
भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते [प्र. वा. ३.४४] इति वचनात्
तद्व्यवसायवैकल्यं सिद्धमेव ।
( भा० ) तत्र च तद्व्यवसायवैकल्ये
वा दानहिंसादिचित्ते ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रमात्वाप्रमात्वोभयसाम्राज्यादनेकान्तव्यवस्था सुघटेति सिद्धम् । कथञ्चिन्मिथ्याप्रतिभासेऽपीति वासनाविशेषाद्वह्निमत्त्वादिसंसर्गांशे मिथ्याप्रतिपत्तावपि, संवादोत्कर्षात्तत्र प्रामाण्यव्यवस्थितिरन्यथा नेत्यर्थः । लौकिकव्यवहारमपेक्ष्य चेदमुच्यते लोकोत्तरन्तु प्रामाण्यमनेकान्तवासनोपनीतानन्तधर्मात्मकवस्त्वगाहित्वेन संशयादावपि सम्यग्दृष्टेरिति "महाभाष्यप्रसिद्धं विवेचितमध्यात्मसारादावस्माभिः । दृष्ट एवाखिलो गुण इति अर्थानां निरंशत्वसिद्धेरित्यर्थः । सिद्धमेवेति प्रत्यक्षस्य निर्विकल्पकत्वादित्यर्थः । तत्र च रूपादि

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294