Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
साध्यसिद्धेरुद्देश्यत्वाचात्र न ध्वनिरूपशब्दे सिद्धसाधनम् , असाधारण्यं त्वनुकूलतर्कसाचिव्यान्न दोष इति भावः । तीति तथा च पक्षतावच्छेदकमात्रस्याहेतुत्वान्न काऽपि दोषाशङ्केति भावः। आश्रयासिद्धिमाशंक्य परिहरति न चेष्टानिष्टेत्यादिना, उक्तहेतौ भागासिद्धिमाशङ्कय परिहरति जीवविपाकिष्वित्यादिना, एवं विशिष्टाज्ञानैकहेतुकत्वे कर्मवन्धस्य च स्थिते सूत्रविरोधमाशङ्कय परिहरति नन्वेवमित्यादिना, संग्रहात् संक्षेपत इति मिथ्यादर्शनादीनां कर्मबन्धविशेषहेतुत्वेऽपि कर्मबन्धसामान्ये द्वादशगुणस्थानसम्भव्यज्ञानस्यैव हेतुत्वकल्पनात्तत्रैव तदन्तर्भावादित्यर्थः । वीतमोहान्मोहरहितात् , भाष्ये बुद्धेरपकर्षात् अपकृष्टबोधात् , मोहनीयपरिक्षयलक्षणात्कषायमोहोदयाभावविशिष्टात् , मोक्षः कैवल्यात्मा जीवन्मोक्षः, विपयये मोहक्षयाभावे बुद्धरपकर्षे, विपर्ययाद् बन्धसम्भवादित्यर्थः। तथा च मोहक्षयविशिष्टज्ञानत्वेन कैवल्यहेतुतैवेत्यर्थः, ॥९८॥
नन्वस्तु मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरितादज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानुभवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त एवेत्याशङ्कामपाकर्तुमिदमाहुः
कामादिप्रभवश्चित्रः, कर्मबन्धानुरूपतः॥ तच्च कर्म स्वहेतुभ्यो, जीवास्ते शुद्धयशुद्धितः॥९९॥ ____कामादिप्रभवो भावसंसारोयं नैकस्वभावेश्वरकृतस्तत्कार्यसुखदुःखादिवैचित्र्यात् । यस्ए यस्य कार्यवैचित्र्यं तत्तन्नैकस्वभावकारणकृतं, यथानेकशाल्यकुरादिविचित्रकार्य शालिबीजादिकं, सुखदुःखादिकार्यवैचित्र्यं च संसारस्य तस्मानायमेकस्वभावेश्वरकृतः। न तावदयं हेतुरनिश्चितन्यतिरेकत्वादगमकः, साध्याभावेनुपपन्नत्वग्राहकप्रमाणसद्भावात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं, शालिबीजाङ्कुरवत् । प्रसिद्धस्तावदेकस्वरूपाच्छालिबीजादनेकाङ्कुर कार्यायोगः, स एव दृष्टान्तः स्यात् । ततः साध्विदं विपक्षे बाधक
For Private And Personal Use Only

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793