Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
॥ इति श्रीमदकलङ्कदेवप्रणीत-भाष्योपबृंहिता श्रीविद्यानन्दसूरिसन्हब्धयमष्टसहस्रीवृत्तिः ॥
[स्थाद्वादकेवलज्ञान इत्यादि ।। १०५ ।। सधर्मणैव साध्यस्येत्यादि । १०६ । नयोपनयकान्तानामित्यादि ॥ १०७ ।। मिथ्यासमूहो मिथ्या चेदित्यादि ॥ १०८॥ नियम्यतेऽर्थों वाक्येनेत्यादि । १०९ ॥ तदतद्वस्तुवागेषेत्यादि ॥ ११० ॥ वाक्स्वभावोऽन्यवागर्थेत्यादि । १११ ॥ सामान्यवाग्विशेषे चेदित्यादि ॥ ११२ ।। विधेयमीप्सीतार्थाङ्गमित्यादि । ११३ ॥ सर्व निगदसिद्धम् ।।]
वक्तव्यमेव किल यत्तदशेषमुक्त-मेतावतैव यदि चेतयते न कोऽपि ॥
व्यामोहजालमतिदुस्तरमेव नूनं, निश्चेतनस्य वचसामतिविस्तरेऽपि ॥१॥ विशुद्धिसङ्क्लेशजपुण्यपापे, प्रतिक्रिया यत्र नियम्यते नो ।
ज्ञानेऽन्यहेतुश्च जिनप्रसादा-द्विना जिनाज्ञा मम सा प्रमाणम् ॥ २॥ SAREEXXNXEREAKISEXRKamar KKKKEXXXXXXXX KE KORAKHANKARACKR ॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंस-पंडितश्रीलाभविजयशिष्याग्रेसरपंडितश्रीजीतविजयगणि सतीर्थ्यालङ्कारपंडितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पंडितश्रीपद्मविजयगणिसहोद
रेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्रीतात्पर्यविवरणे दशमः परिच्छेदः।। NCERTERESH ROXEREKKERAXAXXXXNEXACINEERAEL HEIRNARTROKERSXEKXE
NAREmxe
For Private And Personal Use Only

Page Navigation
1 ... 790 791 792 793