Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shil Kalassagarsur Gyanmandie
अष्टसहस्री विवरणम् ॥
परिच्छेदः दशमः॥
॥३४२॥
RSANSARSARDS
समालोच्य क्षुद्रेष्वपि भवननाथस्य भुवने, नियोगाद्भूतानां मितसमितिदेशस्थितिलयम् ॥ अये! केयं भ्रान्तिः सततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशापरिचयः ॥१॥ इति ॥ तदुपरि मदीयानि पद्यानि ॥
अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि जनि-व्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् ॥ अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां, वृथा यद्व्यापारो जगति जगदीशस्य गदितः॥१॥
प्रवाहेणानादिः स च परिविशुद्धोपि गदितो, मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥ तमेकं मन्यन्तां सहशगतिभेदाग्रहवशा-निराशानां सर्व सफलमफलं कुग्रहजुषाम् ॥२॥
यदेवैतद्पं प्रथममथ सालम्बनपदे, तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥ रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं, कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥ ३॥
अता लीलैशीत्यपि कपिकुलाधीतचपल-स्वभावोद्धान्तत्वं विदधति परीक्षां हि सुधियः । न यद्वयानस्याङ्गं तदिह भगवद्रपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते ॥ ४॥
ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलै-विशुद्धः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् ॥ निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो, ह्युपास्यत्वे तन्त्रं न तु विमतककविभुता॥५॥" कामादीति जीव(जीवात्म)त्वावच्छेदेनायं निषेधः, तेन नांशतो बाधः, सम्भवद्विशुद्धयो विशुद्धिप्रागभाववन्तः,
॥३४२॥
For Private And Personal Use Only

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793