Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 765
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् । ४) ॥३५२॥ तु www.kobatirth.org मनान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ साधनावयवान्तरवचनापेक्षाप्रसङ्गात् । इति न कचिन्निराकात्वसिद्धिः । तथा च वाक्याभा वान्न वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततो यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षपदेषु समुदितेषु निराकाङ्गत्वं तस्य तावत्सु वाक्यत्वसिद्धिरिति सर्वं सुस्थम् । प्रकरणादिना वाक्यकल्पनेनाप्यर्थप्रतिपत्तौ न वा प्राथमकल्पिक वाक्यलक्षणपरिहारः, प्रकरणादिगम्य पदान्तरसापेक्षश्रयमाणपदसमुदायस्य निराकाङ्क्षस्य सत्यभामादिपदवद् वाक्यत्वसिद्धेः । तदेवं लक्षणेषु वाक्येषु स्यादिति शब्दो प्रतिपत्तव्यो, न पुनर्विधिविचारप्रश्नादिद्योती, तथाविवक्षापायात् । कः पुनरनेकान्त इति चेत्, इमे ब्रूमहे । सदसन्नित्यानित्यादिसर्वथैकान्तप्रतिक्षेपलक्षणोनेकान्तः, स च दृष्टेष्टाविरुद्ध इत्युक्तं प्राक् । तत्र कचित्प्रयुज्यमानः स्याच्छन्दस्तद्विशेषणतया प्रकृतार्थतत्त्वमवयवेन सूचयति प्रायशो निपातानां तत्स्वभावत्वादेवकारादिवत् । द्योतकाञ्च भवन्ति निपाता इति वचनात् स्याच्छब्दस्याने कान्तद्योतकत्वेपि न कश्चिदोषः, सामान्योपक्रमे विशेषाभिधानमिति न्यायाज्जीवादिपदोपादानस्याप्यविरोधात् स्याच्छन्दमात्र योगादनेकान्त सामान्यप्रतिपत्तेरेव संभवात् । सूचकत्वपक्षे तु (ऽपि) गम्यमर्थरूपं प्रति विशेषणं स्याच्छब्दस्तस्य विशेषकत्वात् । न हि केवलज्ञानवदखिलमक्रममवगाहते किंचिद्वाक्यं, येन तदभिधेयविशेषरूपसूचकः स्यादिति न प्रयुज्यते, वाचः क्रमवृत्तित्वात्, तद्बुद्धेरपि तथाभावात् । ततस्तव भगवतः केवलिनामपि स्यान्निपातोभिमत एवार्थयोगित्वादन्यथानेकान्तार्थप्रतिपत्तेरयोगात् ॥ १०३ ॥ पदानामिति, अत्र निरपेक्ष इति विशेषणं चैत्रः स्थाल्यां पचतीत्यादौ कर्मादिपदन्यूनेऽतिव्याप्तिवारणाय, एवं स स्फटिकाकृतिनिर्मलः प्रकाममित्यादावाकृत्यादिपदे नाधिकेऽप्यतिव्याप्तिवारणार्थं विशेषणान्तरदानधौव्ये तचद्दोषाभावकूटविशिष्टपदसमुदायत्वं वाक्यलक्षणं स्यात्तच्चाननुगमदोषादनिष्टम्, यदि च न्यूनाधिकादाववस्थितवाक्यार्थबोध: प्राथमकल्पिको For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः दशमः ॥ ॥३५२ ॥

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793