________________
છે
॥ श्लोकसौन्दर्यम् ॥
अहिंसा सर्वधर्माणां धर्मः पर इहोच्यते ।
अहिंसया तदाप्नोति, यत्किञ्चिन्मनसेप्सितम् ॥
सर्व धर्मों में श्रेष्ठ धर्म है अहिंसा । अहिंसा से हर मनोकामना पूरी होती है । સર્વ ધર્મોમાં શ્રેષ્ઠ ધર્મ છે અહિંસા. અહિંસાથી બધી મનોકામનાઓ પૂરી થાય
स्त्रीहिंसा धनहिंसा च प्राणिहिंसा तथैव च ।
त्रिविधां वर्जयेत् हिंसां, ब्रह्मलोकं प्रपद्यते ॥
स्त्रीहिंसा (बलात्कार आदि), धनहिंसा ( चोरी, भ्रष्टाचार आदि) एवं प्राणीहिंसा (मांसाहार आदि) इस तीन प्रकार की हिंसा का जो त्याग करता है, वह ब्रह्मलोक के दिव्य सुख को प्राप्त करता है ।
स्त्रीहिंसा (जणात्ार वगेरे), धनहिंसा (योरी, भ्रष्टाचार वगेरे) जने પ્રાણીહિંસા (માંસાહાર વગેરે) આ ત્રણ પ્રકારની હિંસાનો જે ત્યાગ કરે છે, બ્રહ્મલોકના દિવ્ય સુખને પ્રાપ્ત કરે છે.
से मिलता है ।
-
सर्वे वेदा न तत्कुर्युः सर्व - दानानि चैव हि ।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ।
सर्व वेद एवं सर्व दान भी वह फल नहीं दे सकते, जो फल सर्व मांस के त्याग
સર્વ વેદો અને સર્વ દાનો પણ તે ફલ નથી આપી શકતા, જે ફળ સર્વ માંસના ત્યાગથી મળે છે.
ग्रन्थ विष्णुधर्मोत्तर
-
अनुवादकार - आचार्य कल्याणबोधि
१२३