Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra,
Publisher: Shantilal Himaji Jasaji Mutha
View full book text ________________
महन्महा
पूजन विधिः
|| ३९॥
BEGUSAREE
इति कुसुमाञ्जलिक्षेपः । ततो बिम्बमानवस्त्रं गृहीत्वान हि मलभरो विश्वस्वामिस्त्वदीयतनौ क्वचिद् , विदितमिति च प्राज्ञैः पूर्वैरैथाप्यधुनाभवैः। स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं, नयति निधनं मायं विम्ब वृथा तब देव हि ॥ १॥ (हरिणी) इति बिम्बमार्जनम् । पुनः शक्रस्तवपाठः ऊर्धाधो० । वृत्तेन धूपः पुनः कुसुमाञ्जलिं गृहीत्वा-(११) संबरः प्रतिनियुक्तसंवरो, विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः, पङ्कहृदिशतु शांतिपङ्कहृत् ॥१॥ जंभजित् प्रणतसूरजभजित् , सङ्गतः शिवपदं सुसङ्गतः।
जीवनः सपदि सर्वजीवनो, निर्वृतिर्भविकदत्तनिर्वृतिः ॥ २ ॥ निर्जरप्रतिनुतश्च निर्जरः, पावनः श्रितमहात्रपावनः ।
नायको जितदयाविनायको, हंसगः सविनयोरुहंसगः ॥३॥ धारितप्रवरसत्कृपाशयः, पाशयष्टिधरदेवसंस्तुतः। संस्तुतो दमवतां सनातनो नातनः कुगतिमंगभृन्मुधा ॥ ४॥ लोभकारिपरिमुक्तभूपणो, भूषणो विगतसर्वपातकः ।
पातकः कुमनसां महाबलो, हावलोपकरणो जिनः श्रिये ॥ ५॥ (रथोद्धता०) इति कुसुमाञ्जलिक्षेपः ततः पुष्पं गृहीत्वाकार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते । त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित् ।
GUICKMARARH
प्रथमदिने मध्याह्न करणीयः
For Persona & Private Use Only
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180