Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra,
Publisher: Shantilal Himaji Jasaji Mutha
View full book text ________________
महन्महापूजनविधिः
॥ ९२ ।।
CAMERAries
विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥१॥ ततः शतमूलमिश्रजलकलशं गृहीत्वाशतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥ अनेन शतमूलस्नात्रम् । ततः सर्वोपधिमिश्रजलकलशं गृहीत्वा सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह जिनाभिषेके शुभं ददताम् ॥१॥ अनेन सषिधिस्नात्रम् । ततो धूपं गृहीत्वाऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षात् . प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्ट-स्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥१॥
अनेन धूपोत्क्षेपणम् । ततः शक्रस्तवपाठः। ततो यथाशक्त्या स्वर्ण-रूप्य-ताम्र-द्विकयोग-रीति-मृण्मय-कलशसमारचनम् । ते च कलशाः स्थपनकोपरि स्थाप्यन्ते । ततो यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशत-चतुःषष्टि पंचविंशति-पोडश-अष्ट-पंच-चतुस्त्रि-द्वि-एक-संख्याः ते च चन्दनागरु-कर्पूर-कस्तूरी-कुङ्कमैः स्वस्तिककरणैश्चतुदिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिविभूषणम् । ततस्ते कलशाः सर्वतीर्थाहतेन पूर्वोक्तजलमंत्रपूतेन चन्दनागरु
RECEAECAAAAAA
तृतीयदिने
प्रातः करणीयः
॥ ९२ ॥
Jain Educ
hoelbrary.org
a
For Personal & Private Use Only
tional
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180