Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra,
Publisher: Shantilal Himaji Jasaji Mutha
View full book text ________________
श्री अर्हन्महापूजनविधिः।
॥ १३८॥
GUR
जलप्रम-अमितगति-मितवाहन-वेलम्ब-प्रभञ्जन-घोष-महाघोष-काल-महाकाल-सुरूप--प्रतिरूप पूर्णभद्र-मणिभद्र-भीममहाभीम-किंनर-किंपुरुष-सत्पुरुष-महापुरुष-अहिकाय--महाकाय-गीतरति-गीतयश-सभिहित-सन्मान-धातृ-विधातऋषि-ऋषिपाल-ईश्वर-महेश्वर-सुवक्ष-विशाल-हास्य-हास्यरति-श्वेत-महाश्वेत-पतङ्ग-पतगपति-चन्द्र-सूर्य-शक्रेशान-सनत्कुमार-माहेन्द्र ब्रह्म-लान्तक-(शुक्रारणा) शुक्र-सहस्रारारणाच्युतनामानश्चतुष्पष्ठिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा ।
ॐ इन्द्राग्नि-यम-निऋति-घरुण-बायु-कुबेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा ।
ॐ सूर्य-चन्द्राङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु २ स्वाहा । ॐ रोहिणी १६ विद्यादेवीना नाम बोलवा १६ विद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु स्वाहा । ॐ श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्मी-वर्षधर देव्यः पुष्टिं कुर्वन्तु स्वाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टि कुर्वन्तु स्वाहा ।
अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जनलोकस्य पु. अत्र च गृहे गृहाध्यक्षस्य पुत्र-भ्रातृ-स्वजन-सम्बन्धि-कलत्र-मित्र-सहितस्य-पु. एतत्समी हित
RECRee
मा॥१३८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180