Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 153
________________ श्री अर्हन्महा पूजनविधिः । ॥ १३९ ॥ कार्यस्य पु० तथा दास - भृत्य-सेवक - किंकर - द्विपद-चतुष्पद - वाहनानां पु० भाण्डागार - कोष्ठागाराणां पुष्टिरस्तु || " नमः समस्तजगतां पुष्टिवानहेतवे विज्ञानज्ञानसामस्त्य देश कायादिमाते || १ ॥ नाद कला सृष्टिर्विज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टि तुष्टि करोत्विह ।। २ ।। यत्र चेदानीमायतननिवासे तुष्टि पुष्टि - ऋद्धि-वृद्धि- माङ्गल्योत्सव - विद्या - लक्ष्मी - प्रमोद - वाञ्छित - सिद्धयः सन्तु, शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु । "प्रवर्द्धतां श्रीः कुशलं सदास्तु, प्रसन्नतामञ्चतु देववर्गः । आनन्दलक्ष्मी गुरुकीर्तिसौख्य-समाधियुक्तोऽस्तु समस्तसंघः ॥ १ ॥ सर्वमङ्गलः || २ || इति दण्डकं त्रिः पठित्वा पौष्टिक कलशे पूर्णे पौष्टिककारकः कुशेनाभिषिञ्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जनं पूर्ववत्, यान्तु देवगणा० इत्यादि, आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ "सर्वत्र गृहसंस्कारे, सूर्तिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादौ व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु, राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे, सर्वेष्वपि च पर्वसु ॥ २ ॥ महोत्सवे च संपूर्ण, महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥ ३ ॥ आयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पापानि च क्षयं यान्ति, महत्पुण्यं विवर्धते ॥ ४ ॥ Jain Education International For Personal & Private Use Only 5 % % ।। १३९ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180