Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 154
________________ श्री पौष्टिक महापूजन विधिः । सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रतापश्च, महत्त्वं पुष्टिमृच्छति ॥५॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्धयति । भूतग्रहपिशाचादिदोषा धिष्ण्यग्रहैः कृताः ॥ ६ ॥ रोगाश्च प्रलयं यान्ति, न विघ्नं क्वापि जायते । पौष्टिकस्य फलं पाहुरित्याचारविचक्षणाः ॥७॥इति पौष्टिकम् ।। सर्वत्र गृहिसंस्कारे, सूतिमृत्युविवजिते । प्रारब्धे च महाकार्ये, प्रतिष्ठास्वखिलास्वपि ॥ १॥ राज्याभिषेकसमये, शान्तिकं पौष्टिकं द्वयम् । विधापयेद विशुद्धात्मा, तत्वाचारविचक्षणः ॥२॥ ॥ इत्याचार्यवर्धमानरिकृते आचारदिनकरे पौष्टिककीर्तनो नाम उदयः ॥ ३५ ॥ ॥१४॥ नियमन इति शासन सम्राट् तीर्थोद्धारक बालब्रह्मचारी आचार्य महाराजाधिराज श्रीमद्विजय नेमिसूरीश्वरजी महाराज पट्टधर समयज्ञ शांतमूर्ति आचार्य महाराज श्रीमद्विजयविज्ञानसूरीश्वरजी महाराज पट्टधर धर्मराजा आचार्य महाराज श्रीमद्विजयकस्तूरसूरीश्वरजी महाराज पट्टधर आवार्य महाराज श्रीमद्विजयचंद्रोदयसूरीश्वरजी महाराज पट्टधर आचार्य महाराज श्रीमद्विजयजयचंद्रसूरीश्वरजी महाराज शिष्य रत्न मुनि अनंतचंदविजयजी संपादितः श्री अर्हन्-पौष्टिक विधान महापूजन विधिः समाप्तः । ॥१४॥ Jain Educ a tional For Personal & Private Use Only M elbrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180