Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 179
________________ अपराध क्षामणम् । किंति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किंचन देवदेव । मस्पार्थनीयं भगवन् प्रदेयं, त्वद्दासतां मां नय सर्वदापि ॥१॥ आशातना या किल देवदेव, मया त्वद रचनेऽनुषक्ता । क्षमस्व तं नाथ कुरुप्रसाद,प्रायो नराः स्युः प्रचुरप्रमादाः ॥२॥ आज्ञाहीनं क्रियाहीनं, मन्त्रहानं च यत्कृतम् । तत्सर्व कृपया देवाःक्षमन्तु परमेश्वराः ॥३॥ आहानं नैव जानामि, न जानामि विसर्जनम् ।। पूजाविधि न जानामि, प्रसीदन्तु परमेश्वराः ॥४॥ आशीर्वाद श्लोकःमौभाग्यं भाग्यमयं किल विमलकुले संभवश्वापि संपत् , लक्ष्मीरारोग्यमगे सविसुतदयिता बन्धुवर्गप्रवृद्धिः । सर्वस्तात् मारकल्पद्रमजिनचरणेन्दीवरोयत्प्रसादात । सौख्यं म्वर्गापवर्गप्रभवमपि जयो रम्यमैश्वर्यमाशु ॥१॥

Loading...

Page Navigation
1 ... 177 178 179 180