Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 148
________________ ॥ श्री पौष्टिक हापूजन ॥ विधिः ॥ १३४ ॥ RO ॐ श्रियै निवासिन्यै श्रियै नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमर्थ्य आचमनीयं गृहाण २, सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान्० शान्ति कुरु २, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । अनेन सर्वपूजाकरणम् ॥ १ ॥ ह्रियं प्रति ॐ ह्रीँ ह्रियै नमः इति मूलमन्त्रः ॥ Jain Educational 'धूम्राङ्गयष्टिर सिखेटक बीजपुरवीणाविभूषितकरा धृतरक्तवस्त्रा । हीरवारणविघातनवाहनाढया पुष्टीच पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥ ॐ नमो ह्रियै महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति ॐ धांधीं धौं भ्रः धृतये नमः इति मूलमन्त्रः ॥ "चन्द्रोज्ज्वलाङ्गवसनाशुभमानसौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । पद्मनिर्मलकमण्डलुवीजपुरहस्ता धृतिं धृतिरिहानिशमादधातु ॥ १ ॥ ॐ नमो धृतयेतिच्छिद्रहवासिन्यै घृते इह० शेषं० ॥ ३ ॥ कीर्ति प्रति-ॐ श्रीं शः कीर्तये नमः । इति मूलमन्त्रः ॥ “शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा, हंसासना धृतकमण्डलुकाक्षसूत्रा । श्वेतान्जचामरविला सिकरातिकीर्तिः, कीर्ति ददातु वरपौष्टिककर्मणात्र ॥ १ ॥ For Personal & Private Use Only ॥ १३४ ॥ gelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180