Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra,
Publisher: Shantilal Himaji Jasaji Mutha
View full book text ________________
अहमद्दा
पूजन विधिः
॥ १०३ ॥
Jain Educati
अनेन विम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । ततः --
आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव क्षमस्व परमेश्वर ॥ १ ॥ आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि प्रसीद परमेश्वर ||२||
1
कीर्तिश्रियो० आशातना या० इत्यादि पठनीयम् । इति पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिकमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । ( आरात्रिक मंगलदीपच ) तदनन्तरं चैत्यवन्दनं साधुवन्दनं च । इति
बृहत्स्नात्रम्* ।।
एवं विधिना स्नात्रविधिनान्तरं स्नात्रोदकं सवै ग्रह्यं सर्वतीर्थजलं च संमील्य विस्वाये सुविलिप्तभूमौ चतुष्किको परि न्यस्तस्य यथासंपत्ति कृतस्य, बद्धकंठस्य, मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादि बन्धनं सर्वत्र शान्तिमंत्रेण ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि, नालिकेरं च शान्तिमत्रेण न्यसेत् ततः शुद्धोदकर खंडधारया, द्वौ स्नात्रकारी स्नात्रकलशं पूरयतः । उपरि छद्याकारेण (छदाधारेण) आकलशमूलावलम्बि सदशवतंत्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां, शान्तिकलशे निपतन्त, शान्तिदंडकं पठन्नभिमंत्रयति । शान्तिदंडको यथा
*प्रतिष्ठिते व प्रतिष्ठास्वखिलास्वपि शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥
तीर्थे नव्यासु यात्रासु प्राप्ते विम्बे नवेपि च, बृहत्स्ना विधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥ २ ॥ इति बृहत्स्नात्रविध्युपयोगः || आचारदिनकर पृ० १८९ ॥
For Personal & Private Use Only
तृतीय दि
प्रातः करणीयः
॥ १०३ ॥
www.airblibrary.org
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180