Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 109
________________ अर्हन्महापूजनविधिः Bि %EREOGRECAREL इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसुसंख्यं मणिरजतसुवर्णमृद्रचितम् ॥ १२ ॥ कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथैषु चैवम् । दशाष्टबाईकरयोजनानि द्वित्येकधातुप्रतिषंगगर्भाः॥ १३ ॥ नीरैः सर्वसरित्तडागजलधिप्राख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्भिततः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहापीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयैः कंठेषु संभाविताः॥१४॥ पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ १५ ॥ चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् ॥ १६ ॥ . शेष क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद प्रावारवेषविनिवारितसर्वपापम् ॥ १७॥ तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग-स्तीर्थकरोऽपि हृदये परमाणुचित्तम् ॥ १८ ॥ AAAAAAAo तृतीगदिने प्रातः करणीयः ॥ ९५ ॥ Jain Educat onal For Personal & Private Use Only orary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180