Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 66
________________ महन्महाजनविधिः ॥ ५२॥ ARRASHARADABADAS महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ ३ ॥ समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छेयो नमोऽस्तु ते ॥४॥ वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत ॥५॥ (श्लोकाः) अनेन कुसुमाञ्जलिः । ततः-- न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुननिर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेकर्क प्रार्थये, स्वभक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥ इत्यञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । (शान्तिनाथ-भगवतः स्तवनं ब्रूयात् ) पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमां० (२५) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतव्य हे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते । तव वृषवन यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते ॥२॥ समवसरणं साधुव्या|वृषैरहिभिर्वरं, जयति मधुभित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते कांक्षापूर्ति प्रयच्छतु सकुलं, समवसरणं साधुव्यावृपैरहिभिर्वरम् ॥३॥ ACAAAAAAAAब प्रथमदिने मध्याह्पे करणीयः ॥ ५२ ॥ Jain Educ For Personal & Private Use Only mahelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180