Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 97
________________ अर्हन्महापूजनविधिः || ८३ ॥ मनोरम-सर्वभद्र-सुविशाल-मुमनस-सौमनस-प्रियकरादित्य-ग्रैवेयकभवा विजय-वैजयन्त-जयन्तापराजित-सर्वार्थसिद्धिपश्चानुत्तरभवा वैमानिका निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहना सपरिकराः प्रभूतभक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु, इदमय पाद्यं बलिं चरुं गृह्णन्तु, गृह्णन्तु, सभिहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्धं० पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु गृह्णन्तु शान्ति कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टिं ऋद्धिं० वृद्धिं कुर्वन्नु कुर्वन्तु सर्बसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ ४ ॥८॥ (आचारदिनकरे पृष्ठ २०६) ॥ इति सप्तमपीठपूजनम् ॥ एवं सर्वेषां पीठानां पूजनं विधाय त्रिकोणकुंडे होमः ॥ स यथाक्रमः१ परमेष्ठिसन्तर्पणे-खंड-घृत-पायसैः श्रीखंड-श्रीपर्णीसमिभि)मः । २ दिक्पालसन्तर्पणे-घृत-मधु फलैः प्लक्षाश्वत्थसमिद्भिोमः । ३ राशिसन्तर्पणे-क्षीरघृताभ्यां न्यग्रोधबिल्वसमिद्भिोमः । ४ नक्षत्रसन्तर्पणे-सर्वौषधिभिघृतमधुगुग्गुलफलैः प्लक्षाश्वत्थन्यग्रोधसमिोिमः । ५ ग्रहसन्तर्पणे-क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिोमः । ६ विद्यादेवीसन्तर्पणे-घृतपायसखंड फलैरश्वत्थसमिद्भि)मः । गणपतिसन्तपेणे-मोदकैः उदुम्बरसमिद्भिर्होमः । ACCIACCIAL द्वितीयदिने प्रातः करणीयः Jain Educ a tional For Personal & Private Use Only Calelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180