Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जुलाई-२०१६
क्रिया गुप्ता, तत्कर्षणपक्षे तु नतं- प्रणतं, मा- मां, ततो- मन्मथरिपोः सकाशात्, अव- रक्ष; अथवा स्वामिन् त्वयि प्रभवत्यपि मन्मथो रिपुरिव [प्रभवति] यतस्ततो हेतोः मां नतमव, शेषं प्राग्वत् ॥५॥
सुकरवाम तवाऽसमशासनं, सुक ! रवाम गुणस्तवनं तव । सुकर ! वाम सदा तव दासतां, सुकरवामजयाः प्रभवामह ! ॥६॥
अवचूरिः- अस्मिन् वृत्ते प्र[थमाद्वितीया] योगाद् वाक्यभेदस्तथाहि - हे सुकर ! तवाऽसमशास- विरूपशासनम् [आज्ञारू]पं, सुकरवाम- सुपूर्वस्य डुकंग करणे [इत्यस्य धातोः पञ्चम्या आम]वि रूपमिदं, सुष्ठ आरा[धयाम इत्यर्थः], [हे सुक !] - सु- शोभनं, कं- सुखं - पर[ब्रह्मणि रमणरूपं यस्य स सुकः], तस्याऽऽमन्त्रणं; तव गुणस्तवनं- गुणस्तुतिं वयं रवाम- ब्रवाम, टुत्तु(क्षु)रुकुंक् शब्दे इत्यस्य धातोः पञ्चम्या आमवि रूप; हे सुकर ! - सुपूजितौ सर्वलक्षणोपेतत्वात् करौ- हस्तौ यस्य स सुकरस्तस्याऽऽमन्त्रणं, सदासर्वकालं, तव दासतां- भृत्यतां, वयं वाम- व्रजाम, वांक्- गति-गंधनयोरित्यस्य धातोस्तस्मिन्नेकवचने रूपं, हे प्रभो !, हे आमह !- रोगहिंसक !, सुकरवामजयाः - सुकरः- सुखसाध्यः, वामा- प्रतिकूलाः शत्रवो ये, तेषां जयः- पराभवो येषां ते सुकरवामजयाः वयं; क्रिया गुप्ता, तत्कर्षणपक्षे तु प्रभवाम- तव प्रसादतो निखिलवैरिसुकरविजयेनाऽप्रतिहतसामर्थ्या भवाम, ह इत्यवधारणे पादपूरणे वा ॥६॥
सुकलयाम विभो ! तव सेवनं, सुकल ! याम मतं तव सन्ततम् । सुकलयाम सदा भवदागमात्, सुकल ! यामभरं समवामह ॥७॥
अवचूरिः- अस्मिन्नपि प्रतिपदं क्रियास्तथैव, हे विभो ! तव सेवनंसेवां वयं सुकलयाम- विरचयाम, सुपूर्वस्य कलण् - संख्यान-गत्योरित्यस्य धातोः पञ्चम्या आमवि रूपं, हे सुकल - सु- शोभना कलात्रिभुवनजनमनःपरमप्रमोदसम्पादनलक्षणा विविधातिशयवशविश्वविश्वविस्मयविधानरूपा यस्य स सुकलस्तस्याऽऽमन्त्रणं, तव मतं- शासनं, सन्ततं

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 170