Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ जुलाई-२०१६ मतामभीष्टां, तां- श्रियं, राति- ददातीति डे मततारस्तस्याऽऽमन्त्रणम्; हे विभो ! मम मानसे, समत- सततं गच्छ, अत - सातत्यगमने इति वचनात्; तथा हे समततारभित् ! - समं- सकलं, ततं- विस्तृतं, आरं- अरिसमूह, [भिनत्ति - नाशयतीति] क्विपि; हे महासमत ! - महती समता- रागद्वेषवियुक्तता यस्य स तथा, तस्याऽऽमन्त्रणम्; हे असम !- अतुल्य !, भवात्- संसाराद्, आशु- शीघ्रं, मा- मां, सेवकं तारय- परपारं प्रापय ॥९॥ कमल कामद ! देव ! सदाऽपि सत्कमलकाऽमद ! दातुमनुत्तरम् । कमल ! कामद ! कोपदवानले-ऽकमलकाऽऽमद भव्यतनूमताम् ॥१०॥ अवचूरिः- हे देव !, हे कामद !- वाञ्छितप्रद !, हे सत्कमलक !सतां- [सज्जनानां कृते कमलकः -] सूर्यः; हे अमद !- मदवर्जित !, हे कमल !- [जलतुल्य !], कोपदवानले- क्रोधाग्नौ, हे कामद ! - कामकन्दर्प द्यति- छिनत्तीति डे; हे अकमलक !- न विद्यते के- आत्मनि मलो-. मालिन्यं यस्य सोऽकमलकस्तस्याऽऽमन्त्रणम्; हे आमद !- रागच्छेदक !, भव्यतनूमतां- भव्यजीवानाम्, अनुत्तरम्- अनुपमं, कं- सुखं, दातुं सदाऽपि अल- डलयोरैक्यादड- उद्यमं कुरु ॥१०॥ समर ! मोदितविष्टपरिष्टपाऽसमरमोऽदित शं भविनां भवान् । समरमो दितमोह ! तमोहराऽसमरमोदितपः सुगुणातत ! ॥११॥ अवचूरिः- हे समर !- सर्वद !, मोदितविष्टपविष्टप ! - मोदिताआनन्दिताः, विष्टपेष्विति विश्वेषु, विष्टा- निविष्टाः ये सुरादयस्तान् पातीति डे विष्टपविष्टपा:- सुरेन्द्रादयो येन स मोदितविष्टपविष्टपस्तस्याऽऽमन्त्रणम; भवान् भविनां शं- सुखम्, अदित- दत्तवान्, कथम्भूतो भवान् ? - असमरमो - असमा- अतुल्या, रमा- त्रिभुवनैश्वर्यलक्ष्मीर्यस्य स तथा; हे दितमोह !छिन्नमोह !, हे तमोहर !- अज्ञानापहारिन् !, हे सुगुणातत - सु- सुतरां, गुणविस्तृत !; भवान् कथम्भूतः ? - समरमः - समरं- सङ्ग्रामं मनातीति डे; समरमोदितप: - समरान्- अमरान् मोदयतीत्येवंशीलं तपो यस्य स

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170