Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७०
हर्षितास्यं हेमभूषा हयहेषा हरिप्रिया ।। हर्म्यवासो हविस्या( घ्या )न्नं हषटकं सज्जनाश्रयम् ॥६५॥ हताशता हानि होस्यं हीनवंश हठक्रिया । हीलाषटकमिदं हस्य प्राप्यते पुण्यवर्जितम् ॥६६॥ ह ३२ ॥
प्रसन्नवदनता । स्वर्णाभरणधारिता । द्वारै हयहेषारवः । लक्ष्मीवत्ता । धवलगृहे निवास: । हविष्यानभोज्यम् ॥६५॥ इष्टार्थाऽप्राप्तिः । सर्वपदार्थहानिः । निःप्रयोजनहास्यम् । अधमान्वयोत्पत्तिः । सर्वत्र हठकर्म । सर्वत्राऽवगणना ॥६॥
क्षमित्वं च क्षमावत्त्वं क्षीरभोज्यं क्षुदल्पता । क्षुद्रावासः क्षौमवासः क्षस्य षट्कं महात्मनाम् ॥६७॥ क्षीबत्वं क्षामता क्षण्यं क्षोभः क्षाराश्रयः क्षयः । सम्पनीपद्यते षट्क-मिदं क्षस्य दुरात्मनाम् ॥६८॥ क्षः ३३ ॥
समर्थत्वम् । क्रोधंजयित्वम् । परमान्नाहारिता । स्तोकक्षुधात्वम् । चेतस्यकुटिलता । उत्तमवस्त्रधारित्वम् ॥६७॥ उन्मत्तता । दुर्बलता । क्षीणपणुं । कलहाश्रय: । क्षयरोगः ॥६८॥
इति सप्तवर्गसर्वाक्षरोत्थषट्षड्वरेण्यरेफरवैः । लक्ष्मीकल्लोलबुधो निर्मितवान् सूक्तसङ्ग्रहं शुद्धम् ॥६९॥
इति सप्तवर्गाक्षरवरेण्यावमशब्दग्रथितः सूक्तसङ्ग्रहः ।। इत्यमुना प्रकारेण सप्तवर्ग-ङवर्जसर्ववर्णोत्पन्नषट्पट्उत्तमाधमशब्दैः सूक्तसङ्ग्रहं कृतवान् ॥६९||
सूक्तसङ्ग्रहपर्यायावचूणिः ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170