Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ जुलाई-२०१६ रैक्यात् । समडाम- सामस्त्येन उद्यमं सृजाम इत्यर्थः । सकलत्रिभुवनस्तवनीयपरमेश्वरजिनेश्वरस्तोत्ररचनोद्यमाशंसाऽस्माभिर्विधीयमानाऽस्तीति भावः । जिनवरस्तोत्रकरणोद्यमाशंसिनां बहुत्वाद् बहुवचनम् । नाऽनुप्रप्यनं (प्रणयनं?), स्तावकानां बहुत्वविवक्षाया महाकविकृतस्तुतिष्वपि दृश्यमानत्वात् । एवमाद्यवृत्तं लेशतो विवृतम् ॥ अथ द्वितीयम् - मदनसूदन ! सूदय ! देहिनां, भवभयं जिन ! सूदय सत्वरम् । भुवनबान्धव ! सूदय ! भाविनां, महिममन्दिर ! सूदय मानसे ॥२॥ अवचूरिः- हे जिन !- वीतराग !, हे मदनसूदन !- हे मन्मथमथन !, हे सूदय !- हे शोभनोन्नते !, देहिनां- प्राणिनां, भवभयं- संसारसाध्वसं, सूदयनिदलय, सत्वरं- शीघ्रम्; एवं पूर्वार्धं गतार्थम् । उत्तरार्धे तु वाक्यान्तरं यथा - हे भुवनबान्धव !- जगद्बन्धो !, जगतां बान्धववत् परमहितकारित्वात्; हे महिममन्दिर !- प्रभावावास !, हे सूदय !- अतिशयप्रबलदैव !, सु-अतिशयेन उत्-प्राबल्येन शुभदैवं यस्य स सूदयस्तस्याऽऽमन्त्रणमिति व्युत्पत्त्या । भाविनां- श्रद्धालूनां जनानां, मानसे- चित्ते, सूदय- सशुभ !, भाविनां मानसे भानुवत् तथा त्वमुदयं कुरुष्व यथाऽन्धकारः सर्वथाऽपि प्रलीयत इति भाव ॥२॥ विमल ! ते पदपङ्कजयामलं, विमलते हृदि यो जिन ! यामलम् । विम ! लसद्गुण सोऽयतयामलं, विमलमोक्षसनातनयामलम् ॥३॥ अवचूरिः- हे जिन !, हे विमल !- निष्पाप !, हे विम !- विशिष्टा मा- त्रिभुवनैश्वर्यलक्ष्मीर्यस्य स विमः, अथवा मा- ब्रह्मरूपा लक्ष्मीर्यस्य स विमः, तस्याऽऽमन्त्रणम्; हे लसद्गुण !, ते- तव, पदपङ्कजयामलं- पादपद्मयुग्मं; यो- जनो, हृदि- हृदये, विमलते- धारयति, मलि - मल्लि धारणे इति वचनात्, पदपङ्कजयामलं कथम्भूतं ? - यामानि- व्रतानि लातीति क्वचि [यामलं] - व्रतसङ्ग्राहकं, सर्वव्रतानां भगवन्मूलत्वात्; पुनः किंभूतम् ? - आमलं- आमान् - रोगान् लुनातीति डे आमलं - रोगलावि; हृदि ये स्मरन्ती

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 170