Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसन्धान-७० यमकबन्धमयः जिनस्तवः (सावचूरिः) असमसम्मददायिवचःप्रथं, सततपूरितविश्वमनोरथम् । नवितुमीशमनुत्तरसंविदं, जिनवरं समलाम-तमोभिदम् ॥१॥ अवचूरिः जिनेन्द्रं नतदेवेन्द्र, [वीरं] नत्वाऽर्थदेशकम् । स्तोत्रस्यैतस्य सङ्ख्पाद्, व्युत्पत्तिः किञ्चिदुच्यते ॥१॥ असमा- अतुल्या, पञ्चत्रिंशद्गुणान्वितत्वात्, सम्मद- प्रमोददायिनी अथवाऽसमो यः सम्मदः- प्रमोदस्तत्प्रदायिनी, वचःप्रथा- वाग्विस्तरो यस्य स तथा, तं; सततं- निरन्तरं, पूरिता विश्वेषां- सर्वेषां, विश्वस्य- जगतो वा, मनोरथाइच्छाविशेषा येन स तथा, तं; ईशं- विश्वविश्वैश्वर्यविराजमानं, अनुत्तरासर्वोत्तमा, संविद्- ज्ञानं यस्य स तथा, तं; जिना- वीतरागास्तेषु वरस्तीर्थकरः श्रीवर्धमानादिस्तं, सह मलेन- पापेन यः स समलः, समलश्च स आमश्च- रोगो. द्रव्यभावभेदभिन्नः, समलामश्च ज्ञानं (तमः?)- समलामतमसी, ते भिनत्तीति समलामतमोभित्, तम् । अत्र अनुत्तरसंविदमिति ज्ञानातिशयः, समलामतमोभिदमिति अपायापगमातिशयः, अथवाऽपायापगममन्तरेण ज्ञानातिशयो न स्यादिति ज्ञानातिशयेनाऽऽक्षिप्तोऽपायापगमातिशयः, अथवा जिनवरमिति नाम्नैवाऽपायापगमातिशयः प्रतिपाद्यते, असमसम्मददायिवचःप्रथमिति वचनातिशयः, एतदतिशयत्रयाऽविनाभूतपूजातिशयोऽपि मन्तव्यः ।। एवं सर्वातिशयाश्रयमूलातिशयचतुष्टयविशिष्टं विष्टपनायकं सकललोक कामितदायकं नवितुं- स्तोतुं, क्रिया गुप्ता । तत्कर्षणपक्षे तु तमोभिदमित्येतावदेव विशेषणम् । एवंविधविशेषणविशेषितं जिनवरं स्तोतुं वयं समलामसम्-पूर्वस्य ‘अड उद्यमे' इत्यस्य धातोः पञ्चम्या आमवि रूपमिदं, ड-लयो

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 170