Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ 14 अनुसन्धान ३६ भमंति भवकानने जिन२१ दिनेसरा तेंऽगिनो लभंति सिवपद्धति तुममिहं हि दटून नो ॥१७|| सुलासुलनलेसला सुपलिवालसाला हिते २३ पते तव कते हिते जिनपती ! निसेवंति ते । अनंतसुखकंखिनो सुकमलेऽलिनो वा२४ सता भवंति हि पोतिनो लभिय के हितं कोविता२६ ? ॥१८॥ ॥ पिशाचीभाषा ॥ २७मानेनोन्नतफूथलेन कहनो कोथं २८थलंतोऽनलं ___ लोफेनं फलितो चलेन मकले३° तोसे तथानो अलं । ले ३१संसालकफीलफीमचलथी तिन्नो मए तं महं पत्तो पासचिनोत्तमं कुनकैनाकालं हि पोतं अहं ॥१९॥ पाताकंतमहीतलेऽतिविपुले दंतेहि संलाचिते३३ उच्चे ३४चालुनितंपपिंपकलिते वल्लीकुथाछातिते । मेखाटंपरआतपत्तलचितच्छाये ३६च्छलंफोमते आसीनो फनसेखलो किलिकचे पासप्पहू लाचते ॥२०॥ सामी पासपहू हु मोहचलटो निच्छाटितो चो तए सो ३८नट्ठन हलातितेवहितयाकाले ठितो निप्फए । तेनं तेऽपि विकोपिता विनटिता संसाललन्ने सुला ३९चुत्तं तस्स न किं भवंति पिसुना सत्थानपाथाकला ॥२१॥ ॥ चूलिकापिशाची भाषा ॥ २१. हे जिनेश्वर !! २२. दृष्ट्वा । २३. हिते पदौ तव कृते हितौ दत्तवाञ्छितौ । २४. यथा सदा। २५. प्रमादिनः । २६. कोविदाः । २७. मानेन भूधरेण गहनः । २८. क्रोधमनलं धरन् । २९. लोभेन जलेन भरितः । ३०. अलमत्यर्थं दोषानेव मकरान् दधानः । ३१. रे संसारगभीरभीमजलधे ! त्वं महान् मया तीर्णः । ३२. गुणगणागारम् । ३३. संराजिते । ३४. चारुनितम्बबिम्बकलिते । ३५. मेघाडम्बरातपत्र० । ३६. क्षरदम्भोमदे । ३७. यस्त्वया मोहचरटो निर्धाटितः । ३८. स न(न)ष्ट्वा हरादिदेवहृदयागारे स्थितः । ३९. युक्तं तस्य। ४०. स्वस्थानबाधाकराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78