Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ 12 धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच (त) स्तव कारणमीश ! किम् ? ॥३॥ ॥ संस्कृतम् ॥ अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा- वलयं कला धवलयंति तेऽखिलं ॥५॥ अकलंकचित्तमदरं मुदावहं, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥ ६ ॥ ॥ समसंस्कृतम् ॥ रेहंति कण्णजुयले तुह कुंडलाई, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज ( न ) णु चंदसूरा ॥७॥ एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊं (उं) फणा णव लसंति सिरे जिणस्स ॥८॥ कट्टं गयं असरणं घणपंचबाण - वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च समुद्धरेसि ॥९॥ ॥ प्राकृतम् ॥ पुरवकदसुतादो दंसणं ते जिणिदा अनुसन्धान ३६ यणविसयमायादं जदा य्येव भंदा ! । मम गलिदमसेसं दाव पावं खणेणं Jain Education International जध किरि (र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं लहिय जिणवरिंदा ! अम्महे मोहमुत्तं । णयणजुगलमेदं * अज्ज जादं पवित्तं फणिदमध च मन्ने अप्पणो माणुसत्तं ॥ ११॥ १. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78