Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 52
________________ September-2006 प्रज्ञाराजिमण्डलकरे दुर्गे रम्ये युगादीश-चन्द्रप्रभौ शान्ति-पार्श्वम् महावीरमुखार्हतो नौमि सर्वान् एव स्नात्रदृश्व जिनं विन्ध्यपल्याम् ॥१३॥(?) दुर्गे श्रीचित्रकूटे वनविपिनझरनिर्झराधुच्चशाले, कीर्तिस्तम्भाम्बुकुण्डद्रुमसरलसरोनिम्नगासेतुरम्ये । पार्वं श्रीसोमचिन्तामणिमपरजिनान्नौमि नाभेयमुख्यानेवं द्वाविंशतौ श्रीजिनपतिभवनेष्वेकचित्तः समग्रान् ॥१४॥ स्थाने श्रीकरहेटके जिनगृहे श्रीसम्प्रतीये पुरा, विस्तीर्णे वसुवेददेवकुलिकाकीर्णे त्रिभूमण्डपे । रम्ये गर्भगृहालयस्थजिनपै२४र्वेदद्विसंख्यैः सदा, वामेयं सहितं द्विसप्ततिजिनैरेवं मुदा नौम्यहम् ॥१५॥ सालेर-जाजपुर-मण्डल-चित्रकूट-दुर्गेषु वारिपुर-थाणक-चङ्गिकासु । वि( वै )राटदुर्ग-वणहेडक-घांसकादौ संस्थापितान् जिनवरान् गुरुभिः प्रणौमि ॥१६॥ प्रमोदास्पदं मुक्तिदं नाथमेकं, प्रजाभासि दीकसि ग्रामरम्ये । प्रणमामरेशं युगादि जिनेशं, प्रमादापहं भावतोऽहं नमामि ॥१७|| मिमा क्ति दंना थक मेकं भा हंपदा मा प्र जा भा सि द भी FIVE FEFFFr जि दि गा यु शं प्रथमजिनेतिगुप्तनामा स्वस्तिकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78