Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ चतुर्विंशतिं तीर्थनाथान् प्रणम्य, स्वयं दृष्टतीर्थस्मृतेर्जातहर्षात् । विचिन्त्य स्वचित्ते महापुण्यलाभं स्तुवे तीर्थमालां विशालां रसालाम् ॥१॥ सश्रीदै (कै? ) रसुरैः सेव्यः सवासवसुरैर्नरैः । स मे यच्छतु नैर्मल्यं संयमाराधने जिनाः ||२|| नाः जि Jain Education International मेदपाटदेश तीर्थमाला श्रीजिनेन्द्रेभ्यो नमः ॥ 1 धरा मा य भई सं य च्छ ल्यं र्म नै तु रैः सेव्यः वा स व सु th श्रीवामेय इति नामगर्भः स्वस्तिकः ॥ आदौ सम्प्रति राजकीर्तननथो (मथो) नागदेशाचितं । स्वप्नात् श्रीनवखण्डनामविदितं श्रीपार्श्वनाथं जिनम् ॥ वाग्देवीं च जिनेन्द्रदिव्यभवनेष्वेकादशस्वन्वहं, शान्त्यादीश्वरवीरमुख्यजिनपान् वन्दे त्रिकालं त्रिधा ||३|| श्रीमद्देवकुलादिवा (पा? ) टकपुरे रम्ये चतुर्विंशतिप्रासादैर्वरहेमदण्डकलशैः सबिम्बपूर्णान्तरैः । श्रीवीरं ऋषभादिकान् जिनवरांस्तीर्थावतारानपि, श्री शान्ति गुरुधर्मसूरिविनुतं वन्दे सदा सुप्रभम् ||४|| For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78