SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिं तीर्थनाथान् प्रणम्य, स्वयं दृष्टतीर्थस्मृतेर्जातहर्षात् । विचिन्त्य स्वचित्ते महापुण्यलाभं स्तुवे तीर्थमालां विशालां रसालाम् ॥१॥ सश्रीदै (कै? ) रसुरैः सेव्यः सवासवसुरैर्नरैः । स मे यच्छतु नैर्मल्यं संयमाराधने जिनाः ||२|| नाः जि Jain Education International मेदपाटदेश तीर्थमाला श्रीजिनेन्द्रेभ्यो नमः ॥ 1 धरा मा य भई सं य च्छ ल्यं र्म नै तु रैः सेव्यः वा स व सु th श्रीवामेय इति नामगर्भः स्वस्तिकः ॥ आदौ सम्प्रति राजकीर्तननथो (मथो) नागदेशाचितं । स्वप्नात् श्रीनवखण्डनामविदितं श्रीपार्श्वनाथं जिनम् ॥ वाग्देवीं च जिनेन्द्रदिव्यभवनेष्वेकादशस्वन्वहं, शान्त्यादीश्वरवीरमुख्यजिनपान् वन्दे त्रिकालं त्रिधा ||३|| श्रीमद्देवकुलादिवा (पा? ) टकपुरे रम्ये चतुर्विंशतिप्रासादैर्वरहेमदण्डकलशैः सबिम्बपूर्णान्तरैः । श्रीवीरं ऋषभादिकान् जिनवरांस्तीर्थावतारानपि, श्री शान्ति गुरुधर्मसूरिविनुतं वन्दे सदा सुप्रभम् ||४|| For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy