________________
चतुर्विंशतिं तीर्थनाथान् प्रणम्य, स्वयं दृष्टतीर्थस्मृतेर्जातहर्षात् । विचिन्त्य स्वचित्ते महापुण्यलाभं स्तुवे तीर्थमालां विशालां रसालाम् ॥१॥ सश्रीदै (कै? ) रसुरैः सेव्यः सवासवसुरैर्नरैः । स मे यच्छतु नैर्मल्यं संयमाराधने जिनाः ||२||
नाः
जि
Jain Education International
मेदपाटदेश तीर्थमाला
श्रीजिनेन्द्रेभ्यो नमः ॥
1
धरा मा य
भई
सं
य
च्छ
ल्यं र्म नै तु
रैः सेव्यः
वा स व सु
th
श्रीवामेय इति नामगर्भः स्वस्तिकः ॥
आदौ सम्प्रति राजकीर्तननथो (मथो) नागदेशाचितं । स्वप्नात् श्रीनवखण्डनामविदितं श्रीपार्श्वनाथं जिनम् ॥ वाग्देवीं च जिनेन्द्रदिव्यभवनेष्वेकादशस्वन्वहं, शान्त्यादीश्वरवीरमुख्यजिनपान् वन्दे त्रिकालं त्रिधा ||३|| श्रीमद्देवकुलादिवा (पा? ) टकपुरे रम्ये चतुर्विंशतिप्रासादैर्वरहेमदण्डकलशैः सबिम्बपूर्णान्तरैः । श्रीवीरं ऋषभादिकान् जिनवरांस्तीर्थावतारानपि, श्री शान्ति गुरुधर्मसूरिविनुतं वन्दे सदा सुप्रभम् ||४||
For Private & Personal Use Only
www.jainelibrary.org