SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ September-2006 प्रज्ञाराजिमण्डलकरे दुर्गे रम्ये युगादीश-चन्द्रप्रभौ शान्ति-पार्श्वम् महावीरमुखार्हतो नौमि सर्वान् एव स्नात्रदृश्व जिनं विन्ध्यपल्याम् ॥१३॥(?) दुर्गे श्रीचित्रकूटे वनविपिनझरनिर्झराधुच्चशाले, कीर्तिस्तम्भाम्बुकुण्डद्रुमसरलसरोनिम्नगासेतुरम्ये । पार्वं श्रीसोमचिन्तामणिमपरजिनान्नौमि नाभेयमुख्यानेवं द्वाविंशतौ श्रीजिनपतिभवनेष्वेकचित्तः समग्रान् ॥१४॥ स्थाने श्रीकरहेटके जिनगृहे श्रीसम्प्रतीये पुरा, विस्तीर्णे वसुवेददेवकुलिकाकीर्णे त्रिभूमण्डपे । रम्ये गर्भगृहालयस्थजिनपै२४र्वेदद्विसंख्यैः सदा, वामेयं सहितं द्विसप्ततिजिनैरेवं मुदा नौम्यहम् ॥१५॥ सालेर-जाजपुर-मण्डल-चित्रकूट-दुर्गेषु वारिपुर-थाणक-चङ्गिकासु । वि( वै )राटदुर्ग-वणहेडक-घांसकादौ संस्थापितान् जिनवरान् गुरुभिः प्रणौमि ॥१६॥ प्रमोदास्पदं मुक्तिदं नाथमेकं, प्रजाभासि दीकसि ग्रामरम्ये । प्रणमामरेशं युगादि जिनेशं, प्रमादापहं भावतोऽहं नमामि ॥१७|| मिमा क्ति दंना थक मेकं भा हंपदा मा प्र जा भा सि द भी FIVE FEFFFr जि दि गा यु शं प्रथमजिनेतिगुप्तनामा स्वस्तिकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy