________________
12
धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच (त) स्तव कारणमीश ! किम् ? ॥३॥ ॥ संस्कृतम् ॥
अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा- वलयं कला धवलयंति तेऽखिलं ॥५॥ अकलंकचित्तमदरं मुदावहं, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥ ६ ॥
॥ समसंस्कृतम् ॥
रेहंति कण्णजुयले तुह कुंडलाई, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज ( न ) णु चंदसूरा ॥७॥ एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊं (उं) फणा णव लसंति सिरे जिणस्स ॥८॥
कट्टं गयं असरणं घणपंचबाण - वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च
समुद्धरेसि ॥९॥
॥ प्राकृतम् ॥
पुरवकदसुतादो दंसणं ते जिणिदा
अनुसन्धान ३६
यणविसयमायादं जदा य्येव भंदा ! ।
मम गलिदमसेसं दाव पावं खणेणं
Jain Education International
जध किरि (र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं
लहिय जिणवरिंदा ! अम्महे मोहमुत्तं । णयणजुगलमेदं * अज्ज जादं पवित्तं
फणिदमध च मन्ने अप्पणो माणुसत्तं ॥ ११॥
१. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् ।
For Private & Personal Use Only
www.jainelibrary.org