SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 12 धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच (त) स्तव कारणमीश ! किम् ? ॥३॥ ॥ संस्कृतम् ॥ अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा- वलयं कला धवलयंति तेऽखिलं ॥५॥ अकलंकचित्तमदरं मुदावहं, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥ ६ ॥ ॥ समसंस्कृतम् ॥ रेहंति कण्णजुयले तुह कुंडलाई, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज ( न ) णु चंदसूरा ॥७॥ एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊं (उं) फणा णव लसंति सिरे जिणस्स ॥८॥ कट्टं गयं असरणं घणपंचबाण - वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च समुद्धरेसि ॥९॥ ॥ प्राकृतम् ॥ पुरवकदसुतादो दंसणं ते जिणिदा अनुसन्धान ३६ यणविसयमायादं जदा य्येव भंदा ! । मम गलिदमसेसं दाव पावं खणेणं Jain Education International जध किरि (र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं लहिय जिणवरिंदा ! अम्महे मोहमुत्तं । णयणजुगलमेदं * अज्ज जादं पवित्तं फणिदमध च मन्ने अप्पणो माणुसत्तं ॥ ११॥ १. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् । For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy