________________
September-2006
.
13
अमरगिरिगुहाए कप्परुक्खं च(व?) पासं
खरतरवसहीए अब्बुदे पूरियासं । मणिकुसुमफणाली-साहुसाहाभिरामं
णमध फलिदकामं पत्तसच्छायधामं ॥१२॥ शौरसेनीभाषा ॥ णहि हलदि पदीवे णेवयं शशहले वा
पशलिदकलयाले शालदे दिणयले वा । तममिधमखिलं तं शंस्थिदं (शंठिदं) हिदयदेशे
उवणयदि विणाशं तखणं यिणवलेशे ॥१३॥ भवियणमणगेहे यालिशं पयडिदाशं
- यणयदि भगवंते दंशणं वलपयाशं । १२यलधलपुलिमुत्ते तालिशं ण हि दिणेशे
कुणदि ण य तधा तं पेखिंदे कुमुदिणीशे ॥१४॥ यणमणभवणोहे णिचले किलि अणेगे
गलिदशगलणेहे शन्त(शंत१५)दं अवि य एगे । स्थिलतलयिणदीवे शे तमं अवहणत्ते ।
कुदुर्गमदिपयाशं चिष्ठदे खलु कुणुत्ते ॥१५॥ मागधीभाषा ।। अनंगभडमुब्भडं सुदढपंचबाणोक्कडं
कुनंति तव सेवका बत विघातपञ्जाजडं । पती हि जगतीपती भवसि जेसिमीशे तुमं
बलिट्ठमपि किं लिपुं पलिभवंति ते नाउँकमं ॥१६॥ इमंमि किलि दुस्समा-समयकण्हदोसागमे
विमुक्कसंललायता-पसलितंमि गाढंतमे । ५. प्रसृतकरजालो दिनकरोऽपि यत् तमो न हरति । ६. इह । ७. संस्थितम् । ८. तत्क्षणं जिनवरेशः । ९. यादृशम् । १०. प्रकाशं जनयति । ११. वरप्रकाशं, केवलमित्यर्थः । १२. जलधरपरिमुक्तः । १३. प्रेक्षितः । १४. निश्चलः । १५. सन्ततम् । १६. स्थिरतरज(जि)नदीप: सः । १७. कौतुकम् । १८. ईशः समर्थः, येषां त्वं जगत्पतिः पतिः-स्वामी वर्तसे । १९. अक्रम-समकालम् । २०. विमुक्तसरलायताः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org