SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ September-2006 . 13 अमरगिरिगुहाए कप्परुक्खं च(व?) पासं खरतरवसहीए अब्बुदे पूरियासं । मणिकुसुमफणाली-साहुसाहाभिरामं णमध फलिदकामं पत्तसच्छायधामं ॥१२॥ शौरसेनीभाषा ॥ णहि हलदि पदीवे णेवयं शशहले वा पशलिदकलयाले शालदे दिणयले वा । तममिधमखिलं तं शंस्थिदं (शंठिदं) हिदयदेशे उवणयदि विणाशं तखणं यिणवलेशे ॥१३॥ भवियणमणगेहे यालिशं पयडिदाशं - यणयदि भगवंते दंशणं वलपयाशं । १२यलधलपुलिमुत्ते तालिशं ण हि दिणेशे कुणदि ण य तधा तं पेखिंदे कुमुदिणीशे ॥१४॥ यणमणभवणोहे णिचले किलि अणेगे गलिदशगलणेहे शन्त(शंत१५)दं अवि य एगे । स्थिलतलयिणदीवे शे तमं अवहणत्ते । कुदुर्गमदिपयाशं चिष्ठदे खलु कुणुत्ते ॥१५॥ मागधीभाषा ।। अनंगभडमुब्भडं सुदढपंचबाणोक्कडं कुनंति तव सेवका बत विघातपञ्जाजडं । पती हि जगतीपती भवसि जेसिमीशे तुमं बलिट्ठमपि किं लिपुं पलिभवंति ते नाउँकमं ॥१६॥ इमंमि किलि दुस्समा-समयकण्हदोसागमे विमुक्कसंललायता-पसलितंमि गाढंतमे । ५. प्रसृतकरजालो दिनकरोऽपि यत् तमो न हरति । ६. इह । ७. संस्थितम् । ८. तत्क्षणं जिनवरेशः । ९. यादृशम् । १०. प्रकाशं जनयति । ११. वरप्रकाशं, केवलमित्यर्थः । १२. जलधरपरिमुक्तः । १३. प्रेक्षितः । १४. निश्चलः । १५. सन्ततम् । १६. स्थिरतरज(जि)नदीप: सः । १७. कौतुकम् । १८. ईशः समर्थः, येषां त्वं जगत्पतिः पतिः-स्वामी वर्तसे । १९. अक्रम-समकालम् । २०. विमुक्तसरलायताः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy