SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 14 अनुसन्धान ३६ भमंति भवकानने जिन२१ दिनेसरा तेंऽगिनो लभंति सिवपद्धति तुममिहं हि दटून नो ॥१७|| सुलासुलनलेसला सुपलिवालसाला हिते २३ पते तव कते हिते जिनपती ! निसेवंति ते । अनंतसुखकंखिनो सुकमलेऽलिनो वा२४ सता भवंति हि पोतिनो लभिय के हितं कोविता२६ ? ॥१८॥ ॥ पिशाचीभाषा ॥ २७मानेनोन्नतफूथलेन कहनो कोथं २८थलंतोऽनलं ___ लोफेनं फलितो चलेन मकले३° तोसे तथानो अलं । ले ३१संसालकफीलफीमचलथी तिन्नो मए तं महं पत्तो पासचिनोत्तमं कुनकैनाकालं हि पोतं अहं ॥१९॥ पाताकंतमहीतलेऽतिविपुले दंतेहि संलाचिते३३ उच्चे ३४चालुनितंपपिंपकलिते वल्लीकुथाछातिते । मेखाटंपरआतपत्तलचितच्छाये ३६च्छलंफोमते आसीनो फनसेखलो किलिकचे पासप्पहू लाचते ॥२०॥ सामी पासपहू हु मोहचलटो निच्छाटितो चो तए सो ३८नट्ठन हलातितेवहितयाकाले ठितो निप्फए । तेनं तेऽपि विकोपिता विनटिता संसाललन्ने सुला ३९चुत्तं तस्स न किं भवंति पिसुना सत्थानपाथाकला ॥२१॥ ॥ चूलिकापिशाची भाषा ॥ २१. हे जिनेश्वर !! २२. दृष्ट्वा । २३. हिते पदौ तव कृते हितौ दत्तवाञ्छितौ । २४. यथा सदा। २५. प्रमादिनः । २६. कोविदाः । २७. मानेन भूधरेण गहनः । २८. क्रोधमनलं धरन् । २९. लोभेन जलेन भरितः । ३०. अलमत्यर्थं दोषानेव मकरान् दधानः । ३१. रे संसारगभीरभीमजलधे ! त्वं महान् मया तीर्णः । ३२. गुणगणागारम् । ३३. संराजिते । ३४. चारुनितम्बबिम्बकलिते । ३५. मेघाडम्बरातपत्र० । ३६. क्षरदम्भोमदे । ३७. यस्त्वया मोहचरटो निर्धाटितः । ३८. स न(न)ष्ट्वा हरादिदेवहृदयागारे स्थितः । ३९. युक्तं तस्य। ४०. स्वस्थानबाधाकराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy