________________
14
अनुसन्धान ३६
भमंति भवकानने जिन२१ दिनेसरा तेंऽगिनो
लभंति सिवपद्धति तुममिहं हि दटून नो ॥१७|| सुलासुलनलेसला सुपलिवालसाला हिते २३
पते तव कते हिते जिनपती ! निसेवंति ते । अनंतसुखकंखिनो सुकमलेऽलिनो वा२४ सता भवंति हि पोतिनो लभिय के हितं कोविता२६ ? ॥१८॥
॥ पिशाचीभाषा ॥ २७मानेनोन्नतफूथलेन कहनो कोथं २८थलंतोऽनलं
___ लोफेनं फलितो चलेन मकले३° तोसे तथानो अलं । ले ३१संसालकफीलफीमचलथी तिन्नो मए तं महं
पत्तो पासचिनोत्तमं कुनकैनाकालं हि पोतं अहं ॥१९॥ पाताकंतमहीतलेऽतिविपुले दंतेहि संलाचिते३३
उच्चे ३४चालुनितंपपिंपकलिते वल्लीकुथाछातिते । मेखाटंपरआतपत्तलचितच्छाये ३६च्छलंफोमते
आसीनो फनसेखलो किलिकचे पासप्पहू लाचते ॥२०॥ सामी पासपहू हु मोहचलटो निच्छाटितो चो तए
सो ३८नट्ठन हलातितेवहितयाकाले ठितो निप्फए । तेनं तेऽपि विकोपिता विनटिता संसाललन्ने सुला ३९चुत्तं तस्स न किं भवंति पिसुना सत्थानपाथाकला ॥२१॥
॥ चूलिकापिशाची भाषा ॥
२१. हे जिनेश्वर !! २२. दृष्ट्वा । २३. हिते पदौ तव कृते हितौ दत्तवाञ्छितौ । २४. यथा सदा। २५. प्रमादिनः । २६. कोविदाः । २७. मानेन भूधरेण गहनः । २८. क्रोधमनलं धरन् । २९. लोभेन जलेन भरितः । ३०. अलमत्यर्थं दोषानेव मकरान् दधानः । ३१. रे संसारगभीरभीमजलधे ! त्वं महान् मया तीर्णः । ३२. गुणगणागारम् । ३३. संराजिते । ३४. चारुनितम्बबिम्बकलिते । ३५. मेघाडम्बरातपत्र० । ३६. क्षरदम्भोमदे । ३७. यस्त्वया मोहचरटो निर्धाटितः । ३८. स न(न)ष्ट्वा हरादिदेवहृदयागारे स्थितः । ३९. युक्तं तस्य। ४०. स्वस्थानबाधाकराः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org