Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
18
बुधः ।
बुधः कीदृश: ?
खाटः ।
हरिद्रूपो बुधो गोट ।
गोट:
गौरिन्द्रिये हये चापे सूर्ये पृथ्व्या (व्य ) ङ्गविस्तरे । इत्यनेकार्थध्वनिमञ्जर्याम् ।
सिंहाटगोटाजाटा: ।
-
गुरु: कीदृश: ? अजाट :- अजेन पीतकरिणाऽटति गच्छतीति अजाट: । लीलालपेज्यः अजो वै पीतनागकः ॥
इति काव्योहारकः ।
बृहस्पतिरजोटाऽपि ॥
शुक्रः कीदृश: ?
अनुसन्धान ३६
गवा हरिदश्वेनाऽटति गच्छतीति गोट:
इति शास्वत : ( शाश्वतः ) ।
इति काण्डः ।
हयाटश्च आखाटश्च सिंहाटश्च गोटश्च अजाटश्च ते हयाटाखाट
Jain Education International
खाटः
-
खेन स्वे (श्वेताश्वेनाऽटति गच्छतीति
खशब्दो नागके सौराजाकाशे श्वेतवाजिनीति
शब्दार्णवः ।
खाटः शुक्रस्सुराचार्यो भार्गवश्चोशनाः कविः ॥
इति हलायुधः ।
शनिः कीदृश: ? पाट:-पेन खञ्जपादेनाऽटति वा पेन महिषेणाऽटति गच्छतीति पाट: ।
पस्तु पद्मे खरे देहे पादख तु वर्वरे ॥
इति निखिलार्थः ।
पाटस्तु गवि ताम्बूले शनौ पारग इत्यपि ॥ इथि शब्दार्णवः ।
राहुः कीदृश: ? सरसि वा तदेव अटतीति सरोट: मीनः ।
सरोटेन मीनेनाऽटति गच्छतीति सरोटाट: राहुः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78