SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 18 बुधः । बुधः कीदृश: ? खाटः । हरिद्रूपो बुधो गोट । गोट: गौरिन्द्रिये हये चापे सूर्ये पृथ्व्या (व्य ) ङ्गविस्तरे । इत्यनेकार्थध्वनिमञ्जर्याम् । सिंहाटगोटाजाटा: । - गुरु: कीदृश: ? अजाट :- अजेन पीतकरिणाऽटति गच्छतीति अजाट: । लीलालपेज्यः अजो वै पीतनागकः ॥ इति काव्योहारकः । बृहस्पतिरजोटाऽपि ॥ शुक्रः कीदृश: ? अनुसन्धान ३६ गवा हरिदश्वेनाऽटति गच्छतीति गोट: इति शास्वत : ( शाश्वतः ) । इति काण्डः । हयाटश्च आखाटश्च सिंहाटश्च गोटश्च अजाटश्च ते हयाटाखाट Jain Education International खाटः - खेन स्वे (श्वेताश्वेनाऽटति गच्छतीति खशब्दो नागके सौराजाकाशे श्वेतवाजिनीति शब्दार्णवः । खाटः शुक्रस्सुराचार्यो भार्गवश्चोशनाः कविः ॥ इति हलायुधः । शनिः कीदृश: ? पाट:-पेन खञ्जपादेनाऽटति वा पेन महिषेणाऽटति गच्छतीति पाट: । पस्तु पद्मे खरे देहे पादख तु वर्वरे ॥ इति निखिलार्थः । पाटस्तु गवि ताम्बूले शनौ पारग इत्यपि ॥ इथि शब्दार्णवः । राहुः कीदृश: ? सरसि वा तदेव अटतीति सरोट: मीनः । सरोटेन मीनेनाऽटति गच्छतीति सरोटाट: राहुः । For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy