SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 19 September-2006 ___19 मत्स्ये हंसे सारसे च सरोटः परिकथ्यते ॥ इति केशवः । राहुस्तमस्सरोटाट: ॥ इति काण्वः । केतोस्तु राहुशिरःपृथक्मात्रविवक्षया विवक्षितत्वमत एव नेहोचितम् (नेहोक्तम्) । खाटश्च पाटश्च सरोटाटश्च ते खाटपाटसरोटाटाः । पुनः कथम्भूताः ?सशक्तयः । शक्तिभिः षोडशमातृकादिभिः सह वर्तमाना इत्यर्थः । वा स्वस्वपत्नीभिः सह वर्तमानाः, वा अष्ट-दुर्गादिशक्तिभिः सहेति । इत्यनेन स्त्रीणां परदुःखासहिष्णुता सुखगन्तृत्वभावश्च सूचितः । स्वदुःखप्रहाणेच्छानुकूलतया तासामत्राऽतिप्रसङ्गश्च । एतद्विशेष्यविशेषणावच्छिन्नसूर्यादय: वारनाटाः स्वस्वदिनेषु नाटयन्ति वा स्वयमेव नटन्ति-इति वारनाट:(टाः), नः अवन्तु । कुतो ? यतः सशक्तयः । अतः शक्त्या सह वर्तमाना नो-अस्मानपि पालयन्तु इति सङ्क्षपान्वयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy