Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ 24 अनुसन्धान ३६ कवि कृतिनां आरम्भ अने अन्तमां भगवद्भक्तिनी ज वात करी छे ए समग्र मानव भवना जीवनसाररूप सद्गुणो-बळ - नैतिकता नम्रता परद्रव्यरनिस्पृहा बधुं ज भगवाननी भक्ति माटे उपयोगी छे अने एनां फळ रूप पण छे. -X श्रीपार्श्वजिनमानम्य पूर्वदिग्वाक्कृतां स्वयम् । सूक्तिद्वात्रिंशिकां भाव-भेदतो विवृणोम्यहम् ॥ १ ॥ तत्रादौ निर्विघ्नतायै मङ्गलमाचरन् कविः सरस्वतीनमस्करणरूपं, प्राकृताविर्भूतभाषागुणतया प्राकृतगाथयैव तन्मङ्गलमाचष्टे. यथा Jain Education International - सुहवराणनिआणं साणंदं सिरिसरस्सई नमिउं । अप्पसुबोहसवित्ति सुत्तिसुदुत्तीसिअं बेमि ॥१॥ आत्मनः अहं सूक्तिद्वात्रिंशिकां ब्रवीमि इति ग्रन्थाभिधानं लोकभाषया 'सुभाषित बत्रीशी' इति सूचितम् । तत्कथनप्रयोजनमाह किंभूतां ? सुबोध: सुज्ञानवत्ता, तस्य सवित्रीमुत्पादयित्रीम् । अत एव लोकेऽपि ज्ञानवतो जनस्य सुवाक्यभाषणं यशः सञ्जाननं, प्रसिद्धमिदमेव प्रयोजनम् । किं कृत्वा ? सानन्दं हर्षप्रकर्षेण, श्री सरस्वतीं नत्वा । कीदृशीं ? शुभं कल्याणकारणं, वरं प्रधानं यत् ज्ञानं, तस्य निदानं मूलकारणम् । यदुक्तम् - " सरस्वतीप्रसादेन काव्यं कुर्वन्ति मानवाः " । इत्याद्युक्तिवशात्, इति प्रथमगाथार्थः । अतो दोधकवृत्तैरेव ग्रन्थग्रथनं, तदादावपि मङ्गलाचरणकरणार्थं पूर्वदोधके भगवद्भजनलक्षणप्रतिपादिनीं शिक्षां वक्ति मूल- दोहा 'भगत भाइ ! भगवंत भजि, गुहिर गरीबुनिवाज । देखि बिभीषन कुं दयउ, रावणगढ कुं राज ॥१॥ हे भक्त ! सरलहृदय ! त्वं भावेन भगवन्तं भज सेवय । किंभूतं ? गंभीरं प्रणतजनगुणागुणादिविचारकारिणं । पुनः कीदृशं ? - गरीबुनिवाज इति दीनोद्धरणदक्षम् । तत्स्वरूपं दृष्टान्तेन द्र (द्र ) ढयति - श्रीरामेण व्याख्या For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78