Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ३३
तद्गन्धसम्बन्धपरम्पराभि-राकृष्टचेता इव नाकिनेता । किमुह्यमानः सहजेन भानो- नोदिताशेषतमाः समायात् ॥१२॥ तत्प्रेमपीयूषभराभिमत्ता रम्भा इवेयुर्जिनपूजनार्थम् । पुष्पाण्युपादाय विधाय माला-मालापरम्यास्त्रिदशाभिगम्याः ॥१३॥ भानुप्रभोज्जृम्भिसहस्रपत्र-नेत्रा: स्वनेत्राणि] समुल्ललन्ती(न्ति) । ताः प्रेक्ष्य सम्यग् निजनेत्रसाम्य-प्रेक्षाकृतेऽस्थान्मृगयुग्ममेतत् ॥१४॥ तत्सङ्गमायेव निजैणबालं कृताशयं शीतरुचिर्विचार्य । किमातपत्रत्रयकैतवेन त्रिमूर्तिभर्ता समुदीत एषः ॥१५॥ करप्रसारात् किममुष्य पुष्यत् श्रीधर्मचक्रव्यपदेशनेन । सपल्लवं कैरवमेतदुच्चै-श्चिराय रोचिः शुचि संचिनोति ॥१६॥ निजोदयस्याऽव्यभिचारिचिह्न-मालोच्य काम: समयं सकामम् । ववर्ष रोषादिव पुष्पबाणै-जेतुं जगत्यां विजयी जिनेन्द्रम् ॥१५(१७)। अयं प्रभुश्चामरचामरौघैः संवीज्यमानः कृतदिव्यरूप: । आरुह्य सिंहासनसिंहमुच्चै-रवादयद् दुन्दुभिमन्तरिक्षे ॥१६(१८)। तत्राद एव स्मरनिर्जयाय बभूव शक्तस्तत एव युक्तम् । जगत्प्रभोः पाणितले शयालु-सनस्तदीयध्वज एष पीनः ॥१७(१९)। अदानमीनस्फुरितप्तिशोभ-स्मराभवत्पाणिपया(यो)जराजि । जिनार्यपर्या(र्य?)ङ्कसरो विरेजो(जे) रजोवियुक्तद्युतिपूरनीरम् ॥१८(२०)। श्रीदक्षिणामुख्यपुर(रे?) निवासी, जिनोऽस्त्यगस्तिस्तत एव मन्ये । पयोनिधिः पूर्वनिपान(त?)भीतोऽन्वास्तेऽत्र पर्यङ्कसरःश्रिया किम् ?
॥१९(२१)। संक्रान्तकान्तद्युतिपल्लवश्री-कंकेल्लिरूपामरवृक्षलक्ष्यः । छत्रत्रयस्य प्रतिबिम्बनेन यः सम्भवं सूचयति स्म राज्ञः ॥२०(२२)। नागादिदेवप्रतिमाविशेषै-र्यो मथ्यमानः प्रतिबिम्बवेषैः । चलाचलैः कान्तिजलैरजस्रं संक्षोभशोभामुदयाम्बभूव ॥२१(२३)।। शिलान्तरोट्टङ्कितहस्तिमल्ला चित्रार्पितोच्चैःश्रवआदिबिम्बैः । आलोड्य धामं छुरयं सकंछु(?) र्बभाविहेषत्स्मितपुष्पयोगात् ॥२२(२४)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102