Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ 54 कर्तृसम्बन्धाधिकरणगुप्तम्- यथा कावेरीरम्यराजीवविलसद्गन्धबन्धुना । मधुमाससमीरेण वर्द्धते कुत्र कस्य का ||१७|| कौ - पृथिव्याम्, एः कामस्य, ई: शोभा । मात्राच्युतकम् - दशान्तरस्थितान् भावान् का (क) लातीतानपि स्फुटम् । कवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ अत्र देशकालकेवलाः ॥१७- २॥ बिन्दुगुप्तम् अनुसन्धान ३३ यथा 'सत्प्रभवः स्निग्धः सन्मार्गविहितस्थिति: । तथा सर्वाश्रयः 'सत्यमय (यं) मे वकुलद्रुमः ॥ १८-१॥३ बिन्दुमजाली (मयाली?) ठिठठठठूठाठट्टं ठठ ((ठिट्ठ) ठिठो ठट्ठठीठठिठः । ठठाठठगिठठाठठा] ठठठीउठठोठठठः ॥ त्रिनयनचूडारलं मित्रं सिन्धो[:] कुमुद्वतीदयितः । अयमुदयति घुसृणारुणा रमणीवदनोपमश्चन्द्रः ॥४ अयं कुमुद्वर्ती मुदयतीत्यर्थे बिन्दुच्युतकमपि भवति ॥ अथ दीयमानाक्षरम् सानुजः काननं गत्वा नैकैसेयान् जघान कः । मध्ये वर्णकृ(त्र)यं दत्त्वा रावणः कीदृशो द ||१९|| राक्षसोत्तमः ॥१९॥ १. " सत्प्रसवः' इति सु.र.भा. ॥ २. अत्राऽनुस्वारत्यागेन 'अयमेव कुलद्रुमः' इति स्थितमर्थात् - अयं पुमान् कुले द्रुम इव द्रुमो वृक्षः इति सु.र.भा. ॥ Jain Education International ३. १९५ / ४ सु.र.भा. ॥ ४. २९९ / ११ सु.र.भा. ॥ ५. विकासाद्या (निकसाया ) अपत्यानि निकसा: ( नैकसेयाः) राक्षसास्तान् । ६. १९९ / २८ सु.र.भा. । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102