Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ अनुसन्धान ३३ श्रीरुपास्ते कामीशानं कमीशानं च पार्वती । 'अमुं निगदितं प्रश्न यो जानाति स पण्डितः ॥७|| अथ कर्तृगुप्तम् शरदिन्दुकुन्दधवलं 'नगनिलयरतं मनोहरं देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥८॥ मनः कर्तृपदम् ॥८॥ अथ कर्मगुप्तम् मांसं भुझ्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् । संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ॥९॥ अथ करणगुप्तम् मदमत्तमयूरस्य मलयस्य गिरेस्तटे । सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥१०॥ मयूरस्य गिरा कृत्वा इ:-कामो रामममूमुहदित्यन्वयः ॥१०॥ अथ सम्प्रदानगुप्तम् अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति भक्तिसम्पन्ना "पुष्पं सौभाग्यकाम्यया ॥११॥ अये-कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥ अथाऽपादानगुप्तम् सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥१२॥ सरसीतः कं-जलमुद्धत्येति संबन्धः । सरसीत इत्यपादानम् ॥१२॥ १. श्री: उम्-विष्णुम, पार्वती अम्-शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा.। ५. सु.र.भा. १९४/३१ ।। ३. सु.र.भा. १९४/२५ ॥ ६. सु.र.भा. १९४/३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102