SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३३ श्रीरुपास्ते कामीशानं कमीशानं च पार्वती । 'अमुं निगदितं प्रश्न यो जानाति स पण्डितः ॥७|| अथ कर्तृगुप्तम् शरदिन्दुकुन्दधवलं 'नगनिलयरतं मनोहरं देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥८॥ मनः कर्तृपदम् ॥८॥ अथ कर्मगुप्तम् मांसं भुझ्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् । संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ॥९॥ अथ करणगुप्तम् मदमत्तमयूरस्य मलयस्य गिरेस्तटे । सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥१०॥ मयूरस्य गिरा कृत्वा इ:-कामो रामममूमुहदित्यन्वयः ॥१०॥ अथ सम्प्रदानगुप्तम् अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति भक्तिसम्पन्ना "पुष्पं सौभाग्यकाम्यया ॥११॥ अये-कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥ अथाऽपादानगुप्तम् सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥१२॥ सरसीतः कं-जलमुद्धत्येति संबन्धः । सरसीत इत्यपादानम् ॥१२॥ १. श्री: उम्-विष्णुम, पार्वती अम्-शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा.। ५. सु.र.भा. १९४/३१ ।। ३. सु.र.भा. १९४/२५ ॥ ६. सु.र.भा. १९४/३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy