________________
54
कर्तृसम्बन्धाधिकरणगुप्तम्- यथा
कावेरीरम्यराजीवविलसद्गन्धबन्धुना । मधुमाससमीरेण वर्द्धते कुत्र कस्य का ||१७||
कौ - पृथिव्याम्, एः कामस्य, ई: शोभा ।
मात्राच्युतकम्
-
दशान्तरस्थितान् भावान् का (क) लातीतानपि स्फुटम् । कवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥
अत्र देशकालकेवलाः ॥१७- २॥
बिन्दुगुप्तम्
अनुसन्धान ३३
यथा 'सत्प्रभवः स्निग्धः सन्मार्गविहितस्थिति: । तथा सर्वाश्रयः 'सत्यमय (यं) मे वकुलद्रुमः ॥ १८-१॥३ बिन्दुमजाली (मयाली?)
ठिठठठठूठाठट्टं ठठ ((ठिट्ठ) ठिठो ठट्ठठीठठिठः । ठठाठठगिठठाठठा] ठठठीउठठोठठठः ॥ त्रिनयनचूडारलं मित्रं सिन्धो[:] कुमुद्वतीदयितः । अयमुदयति घुसृणारुणा रमणीवदनोपमश्चन्द्रः ॥४ अयं कुमुद्वर्ती मुदयतीत्यर्थे बिन्दुच्युतकमपि भवति ॥ अथ दीयमानाक्षरम्
सानुजः काननं गत्वा नैकैसेयान् जघान कः ।
मध्ये वर्णकृ(त्र)यं दत्त्वा रावणः कीदृशो द ||१९||
राक्षसोत्तमः ॥१९॥
१. " सत्प्रसवः' इति सु.र.भा. ॥
२. अत्राऽनुस्वारत्यागेन 'अयमेव कुलद्रुमः' इति स्थितमर्थात् - अयं पुमान् कुले द्रुम इव
द्रुमो वृक्षः इति सु.र.भा. ॥
Jain Education International
३. १९५ / ४ सु.र.भा. ॥
४. २९९ / ११ सु.र.भा. ॥
५. विकासाद्या (निकसाया ) अपत्यानि निकसा: ( नैकसेयाः) राक्षसास्तान् ।
६. १९९ / २८ सु.र.भा. ।
For Private & Personal Use Only
www.jainelibrary.org